नवीदिल्ली, भारतस्य मौसमविभागस्य (IMD) अनुसारं गुरुवासरे राष्ट्रियराजधानीयां न्यूनतमं तापमानं २९.४ डिग्री सेल्सियसः अभवत्, यत् ऋतुस्य औसतात् एकं पायशं अधिकं भवति।

प्रातः ८.३० वादने आर्द्रता ३७ प्रतिशतं आसीत् ।

मौसमविभागेन दिने उष्णतरङ्गस्य स्थितिः सह आंशिकरूपेण मेघयुक्तं आकाशं, यदा कदा व्याघ्रं च प्रबलं पृष्ठीयवायुः च भविष्यति इति पूर्वानुमानं कृतम् अस्ति अधिकतमं तापमानं ४५ डिग्री सेल्सियसस्य परितः स्थातुं शक्यते ।

केन्द्रीयप्रदूषणनियन्त्रणमण्डलस्य सूचनानुसारं दिल्लीनगरस्य वायुगुणवत्तासूचकाङ्कः प्रातः ९वादने ‘दरिद्र’वर्गे १८१ स्थाने अभवत्।

शून्यतः ५० पर्यन्तं AQI 'उत्तम', ५१ तथा १०० 'सन्तोषजनक', १०१ तथा २०० 'मध्यम', २०१ तथा ३०० 'दरिद्र', ३०१ तथा ४०० 'अति दरिद्र', ४०१ तथा ५०० 'गम्भीर' इति मन्यते