नवीदिल्ली, अत्र शाहदरानगरे सम्पत्तिविवादस्य विषये कथितरूपेण द्वयोः भ्रातृयोः मध्ये झगडः जातः ततः १८ वर्षीयः पुरुषः मृतः, अन्ये चत्वारः गम्भीररूपेण घातिताः इति पुलिसैः बुधवासरे उक्तम्।

पुलिसेन शाही मस्जिद इ जगतपुरीक्षेत्रस्य समीपे रशीदबाजारस्य निवसन्तः सुहान, फैजान (१९) निशा (४२), इमरान (४५) शमशाद (२८) इति ज्ञातम्।

मंगलवासरे पुलिसैः PCR-कॉलः प्राप्तः यत् tw भ्रातृणां मध्ये झगडं जातम् इति। यथा दलं स्थलं प्रति त्वरितम् अगच्छत् तथा तेषां ज्ञातं यत् आहताः पूर्वमेव डॉ. हेडगेवार-अस्पताले नीताः इति पुलिसैः उक्तम्।

प्रारम्भिक अन्वेषणकाले पुलिसैः ज्ञातं यत् सैयद अहमदस्य स्वामित्वस्य एकस्याः दुकानस्य उपरि युद्धं प्रारब्धम्।

"सैयद अहमदस्य षट् पुत्राः सन्ति, येषु चत्वारः सन्ति -- इस्टेकारः, जुल्फिकार्, इमरानः शमशाद्। ते सर्वे एकस्मिन् गृहे निवसन्ति। जुल्फिकारः थ सम्पत्तिस्थाने वेल्डिंग्-दुकानं चालयति। इमरानः स्वभ्रातृणां अनुमोदनेन दुकानं विक्रेतुं इच्छति स्म , bu Julfikaar objected," पुलिस उपायुक्त (शहदरा) सुरेन्द्र चौधर ने उक्त।

अन्येषां परिवारजनानां मध्ये जुल्फिकार्-इमरानयोः दीर्घकालीनवैरस्य अनन्तरं सम्पत्तिविवादः उत्पन्नः इति डीसीपी अवदत्।

जुल्फिकार-इमरानयोः मध्ये उष्णः विवादः अभवत् यः हिंसकः अभवत् इति एच् अवदत्।

जुलफीकारः तस्य पुत्रः मुर्शीदः च तस्य भ्रातरं इमरानं, तस्य पत्नीं निशां च तस्य पुत्रौ फैजान्, सुहान् च भ्रातरं शमशद् च छूरेण मारितवन्तौ इति चौधरी अवदत्।

परन्तु सुहानस्य स्थले एव मृत्युः अभवत्, शेषाः त्वरितरूपेण चिकित्सालयं प्रेषिताः इति एच् अवदत्।

मुर्शीद, जुल्फिकार, तस्य पत्नी शबाना च विरुद्धं प्रकरणं पञ्जीकृतम्, ये wer गृहीताः। अग्रे अन्वेषणं प्रचलति इति सः अपि अवदत्।