मंगलूरु (कर्नाटक), यक्षगानस्य प्रसिद्धः प्रतिपादकः कुम्बले श्रीधररावस्य शुक्रवासरे हृदयस्य स्थगितस्य कारणेन निधनम् अभवत्।

रावः (७६) यक्षगणस्य थेन्कुथिट्टुशैलीं अनुसृत्य आसीत् । सः क्रमशः नृत्ये ‘अर्थगरीके’ च कुम्बले कमलाक्षनायकस्य शेनीगोपालकृष्णभाटस्य च शिष्यः आसीत् ।

सः १३ वर्षे यक्षगणकलाकाररूपेण स्वजीवनस्य आरम्भं कृतवान्, कुण्डवु, कुडलु, मुल्की, कर्नाटक इत्यादिषु अनेकेषु यक्षगानसमूहेषु सेवां कृतवान्, धर्मस्थलयक्षगणमेला इत्यनेन सह चतुर्दशकाधिकं यावत् सम्बद्धः आसीत्

यक्षगाने असाधारणवृत्तेः कृते रावः राष्ट्रपतिपदकं प्राप्तवान् अस्ति ।

सः प्रथमेषु प्रतिपादकेषु अन्यतमः आसीत् यः यक्षगान-बैलेट्-क्रीडां मध्यपूर्व-पश्चिम-एशिया-देशेषु नेतुम् अकरोत् ।