उत्तीर्णता प्रतिशतं ९७.२४ प्रतिशतं आसीत्, यत् गतवर्षस्य ९७.५६ प्रतिशतस्य तुलने किञ्चित् न्यूनम् आसीत् ।

पूर्ववर्षेषु इव बालिकाः अपि बालकानां कृते उत्तीर्णता प्रतिशतं o ९८.११ प्रतिशतं प्राप्तवन्तः बालकाः तु ९६.४७ प्रतिशतं प्रतिशतं प्राप्तवन्तः ।

प्रथमद्वयं टॉपरौ अदितिः अलीशा शर्मा च क्रमशः शतप्रतिशतम् ९९.२ प्रतिशतं च अंकं प्राप्तवन्तौ ।

अदितिः ६५० अंकं प्राप्तवान्, अलीशा ६५० मध्ये ६४५ अंकं प्राप्तवान् ।ते द्वे अपि लुधियानानगरस्य तेजसिंहसुतान्तरस्मारक वरिष्ठमाध्यमिकविद्यालयस्य सन्ति।

तृतीयः टॉपरः अमृतसरस्य बाबा बकलानगरात् कर्मप्रीतकौरः ६४५ अंकं प्राप्तवान् । सा अम्बर पब्लिक स्कूलस्य अस्ति।

कुलम् ३१६ छात्राणां नाम योग्यतासूचौ प्राप्तम्।

अस्मिन् वर्षे सर्वकारीयविद्यालयेभ्यः १८६,९०८ छात्राः परीक्षायाः कृते उपस्थिताः, येषु १८१,९०८ छात्राः उत्तीर्णाः अभवन्, येन उत्तीर्णता प्रतिशतं ९७.३२ प्रतिशतं जातम्।

७३,८९६ छात्राणां मध्ये कुलम् ७२,४२३ छात्राः निजीविद्यालयात् उत्तीर्णाः अभवन्, येन उत्तीर्णतायाः प्रतिशतं ९८.०१ प्रतिशतं यावत् अभवत् ।

सहायताप्राप्तविद्यालयेषु २०,२९४ छात्राः उपस्थिताः, १९,०१७ छात्राः ९३.७१ प्रतिशतं उत्तीर्णतां प्राप्तवन्तः । नगरीयक्षेत्रेषु उत्तीर्णता प्रतिशतं ९६.६० प्रतिशतं भवति यत्र ९७,५८६ परीक्षेषु उत्तीर्णाः ९४,२७० अभ्यर्थिनः सन्ति ।

तथैव ग्राम्यक्षेत्रेषु उत्तीर्णता प्रतिशतं ९७.५८ प्रतिशतं भवति यतः १८३,५१२ मध्ये १७९,०७ छात्राः परीक्षायां उत्तीर्णाः अभवन् ।

२०२३ तमे वर्षे १० कक्षायाः उत्तीर्णता प्रतिशतं ९७.५४ प्रतिशतं आसीत् ।

बालिकाः बालकानां कृते ९८.४६ प्रतिशतं उत्तीर्णतां प्राप्तवन्तः, बालकाः ९६.७३ प्रतिशतं उत्तीर्णप्रतिशतं प्राप्तवन्तः ।

राज्यस्य पठानकोटमण्डले सर्वाधिकं ९९.१९ प्रतिशतं उत्तीर्णप्रतिशतं प्राप्तम् अस्ति परिणामः शुक्रवासरे प्रातः आरभ्य pseb.ac.in इति indiaresults.com इत्यत्र प्राप्यते।

१० कक्षायाः बोर्डपरीक्षाः १३ फरवरीतः ५ मार्चपर्यन्तं अभवन् ।