बिजनेसवायर इंडिया

नवीदिल्ली [भारत], १९ सितम्बर : भारतस्य शीर्षविलासितापुरुषवस्त्रब्राण्डेषु अन्यतमः दार्जीसमूहः अद्यैव ताजमानसिंहहोटेले एर्मेनेगिल्दो जेग्ना इत्यस्य सीमितसंस्करणस्य १० मिल मिल् कपडाश्रृङ्खलायाः अनन्यप्रक्षेपणस्य घोषणां गर्वेण कृतवान्। एतत् प्रतिष्ठितं आयोजनं ब्राण्डस्य सिलाई-उत्कृष्टतायाः विरासतां नूतनं माइलस्टोन् चिह्नितवान्, यत्र प्रतिष्ठित-इटालियन-वस्त्रनिर्मातृणा अद्यपर्यन्तं उत्पादितानां उत्तमतमानां वस्त्राणां मध्ये एकं वस्त्रं दृश्यते स्म आयोजनस्य शोभा मुख्यातिथिः महामहिमः एण्टोनियो बार्टोली, भारते इटली-दूतावासस्य राजदूतः, विशेष-आमन्त्रित-एण्टोनिएटा बक्कानारी, इटली-दूतावासस्य व्यापार-आयुक्तः च अभवत् एर्मेनेगिल्दो जेग्ना इत्यत्र डीईए विभागनिदेशकः अलेसिओ फेरासिन् अपि उपस्थितः आसीत् ।

द डार्जी ग्रुप् इत्यस्य सफलतायाः हृदये तस्य कस्टम् मेन्सवेयर् निर्मातुं क्षमता अस्ति यत् परिष्कारं कालातीतं लालित्यं च उत्सर्जयति । ब्राण्डस्य बेस्पोक् सिलाईसेवासु विस्तरेषु सावधानीपूर्वकं ध्यानं, अप्रतिमवस्त्रविकल्पाः, सम्यक् फिट् प्रदातुं अटलप्रतिबद्धता च विशेषता अस्ति ४०० तः अधिकानां कुशलशिल्पिनां विस्तृतदलेन सह, द डार्जी समूहः एकं निर्बाधं सिलाई-अनुभवं प्रदाति, यत् स्वस्य सटीकतायां, लालित्यस्य च कृते प्रसिद्धम् अस्ति द डार्जी समूहस्य पूरकं स्टूडियो फिरङ्गः अस्ति, यः खुदराशाखा अस्ति यस्मिन् ज़ेग्ना, डोर्मेउइल, स्काबल इत्यादीनां अन्तर्राष्ट्रीयवस्त्रब्राण्ड्-समूहानां विस्तृतः संग्रहः अस्ति ।अद्यैव द डार्जी ग्रुप् इत्यनेन भारते स्वस्य संरक्षकाणां कृते विशेषतया अत्यन्तं विशिष्टं वस्त्रं १० मिल मिल् वस्त्रं गर्वेण प्रस्तुतम्, यत्र एर्मेनेगिल्दो जेग्ना इत्यस्य गृहात् केवलं २४ टुकडयः विश्वव्यापीरूपेण उपलभ्यन्ते। वैश्विकरूपेण विलासितायाः, वस्त्रशिल्पस्य च पराकाष्ठारूपेण प्रसिद्धः एर्मेनेगिल्दो जेग्ना चिरकालात् स्वस्य उत्तमगुणवत्तायाः अनन्यतायाः च कृते प्रसिद्धः अस्ति संग्रहे विकुना इत्यस्य पार्श्वे 10 मिल मिल, 12 मिल मिल, 13 मिल मिल, 14 मिल मिल इत्यादीनि अतिदुर्लभवस्त्राणि आसन् तथा च सूटिंग् कृते विकुना वर्स्टेड् - सर्वं ज़ेग्ना इत्यस्य निर्दोषगुणवत्तायाः विलासितायाः च प्रतिबद्धतायाः पर्यायः आसीत्

"वस्त्र एर्मेनेगिल्दो ज़ेग्ना विश्वे विलासितावस्त्रस्य प्रतिरूपं प्रतिनिधियति, यत्र सूटिंग् श्रेण्यां प्रत्येकं सूत्रं मानवकेशस्य दशमांशं भवति। विश्वस्य उत्तमः वस्त्रः विकुना सार्टोरियल लालित्यस्य शिखरं मूर्तरूपं ददाति। दशकद्वयाधिकं यावत् डार्जी समूहाय एतासां अप्रतिमसामग्रीणां हस्तनिर्मितसूटेषु सिलाई कर्तुं न्यस्तं कृतम् अस्ति, यस्मिन् काले "बेस्पोक्" तथा "कस्टम-मेड" इत्यादीनि पदाः प्रायः पतलाः भवन्ति, तस्मिन् काले दर्जी समूहः स्वस्य सच्चान् रक्षितुं प्रयतते essence by upholding the artistry and dedication which reholding the genuinely bespoke garments to create genuinely bespoke garments" इति सुशैन मितालः विमोचनसमये अवदत्।

१९८१ तमे वर्षे विनम्रप्रारम्भात् आरभ्य भारते विलासिनीपुरुषवस्त्रेषु निर्विवादरूपेण स्थापितः द डार्जी समूहः । सुनील मितालेन स्थापितः अस्य ब्राण्ड् इत्यस्य उत्पत्तिः नवीनदिल्लीनगरस्य राजौरी-उद्याने लघु-सिलाई-दुकानरूपेण अभवत्, ततः परं उत्तम-पुरुषाणां औपचारिक-वस्त्रस्य शक्तिकेन्द्रं जातम् ४० वर्षाणाम् अधिकविशेषज्ञतायाः सह द डार्जी ग्रुप् इत्यनेन बेस्पोक् सूट् इत्यस्य शिल्पस्य कलां कीलकेन पातितम्, यत् २० सटीकमापनं, द्वौ फिटिंग् परीक्षणौ च कृत्वा निर्दोषं फिट् सुनिश्चितं करोति व्यापारं अग्रे नेतुम् सुनीलमितालस्य पुत्रः सुशैनमितालः अस्ति यः संयोगेन दक्षिण एशियायाः एकमात्रः व्यावसायिकरूपेण योग्यः बेस्पोक् दर्जी अस्ति यस्य लण्डन् कॉलेज् आफ् फैशनतः पैटर्न् डिजाइन इत्यत्र मास्टर्स् अस्ति। हेनरी पूल् एण्ड् को, रिचर्ड जेम्स्, लण्डन्-नगरस्य सविल् रो इत्यादीनां सिलाई-मास्टरानाम् अधीनं तस्य कलात्मकता परिष्कृता । विज्ञानस्य, कलायाः, परम्परायाः च एषः अद्वितीयः संयोजनः द डार्जी समूहं विलासस्य, सटीकता, उत्कृष्टतायाः च प्रतिरूपं वस्त्राणि निर्मातुं शक्नोति ।"बहुवर्षेभ्यः अस्माकं कम्पनीयाः मितलपरिवारस्य च मध्ये सशक्तः फलप्रदः च सहकार्यः अस्ति। विशेषतया महत्त्वपूर्णं यत् द डार्जी समूहः यथा यथार्थतया अस्माकं वस्त्राणां मूल्यं प्रशंसति, मूल्यं च आनयति। अद्य वयं अत्यन्तं सीमितं प्रारम्भं कृत्वा रोमाञ्चिताः स्मः edition: 10-micron fabric अविश्वसनीयरूपेण अनन्यं दुर्लभं च अस्ति, 2024 तमस्य वर्षस्य सम्पूर्णं वर्षं यावत्, वयं केवलं 24 कटलाइन्स् उत्पादयितुं समर्थाः स्मः, अद्य रात्रौ अत्र भारते एकः अस्ति अस्माकं अतिथिनां प्रतिक्रियाः द्रष्टुं, ये प्रथमवारं १० मि.मी.-वस्त्रं स्पृशन्ति स्म तदा विस्मिताः आसन्, तथा च यद्यपि एतत् दुर्लभं तथापि अहम् अविश्वसनीयतया गर्वितः अस्मि यत् सः किमपि एतावत् असाधारणं उत्पादितवान् द डार्जी ग्रुप् इत्यनेन सह एतत् सहकार्यं निरन्तरं कर्तुं, अहं च यथार्थतया अधिकविशेषक्षणानाम् उत्सवं कर्तुं शीघ्रमेव पुनरागमनस्य प्रतीक्षां करोमि" इति एर्मेनेगिल्दो जेग्ना इत्यस्य डीईए विभागनिदेशकः अलेसिओ फेरासिन् महोदयः अवदत्।

"एर्मेनेगिल्दो ज़ेग्ना इत्यस्य नूतनवस्त्राणां प्रस्तुत्यर्थम् अत्र आगत्य अहं गर्वितः अस्मि। इटली यत् अस्ति तस्य प्रतीकम् अस्ति। परम्परायाः नवीनतायाः च असाधारणः संयोजनः अस्ति, एतत् सौन्दर्यं यत् शतवर्षाणाम् अधिकस्य इतिहासात् बहिः आगच्छति . भारते इटलीदेशस्य दूतावासस्य राजदूतः महामहिमः एण्टोनियो बार्टोली।

अस्य सीमितसंस्करणस्य वस्त्रस्य बहुप्रतीक्षितेन प्रक्षेपणेन सार्टोरियल् उत्कृष्टतां प्रदर्शितवती तथा च द डार्जी समूहस्य ग्राहकानाम् कृते अद्यपर्यन्तं निर्मितानाम् केषाञ्चन दुर्लभानां वस्त्राणां प्रवेशः प्रदत्तः आयोजनेन न केवलं क्लॉथ एर्मेनेगिल्दो ज़ेग्ना इत्यस्य अप्रतिमशिल्पं प्रकाशितम् अपितु द डार्जी समूहस्य प्रतिबद्धतां अपि रेखांकितम् यत् सः स्वग्राहकेभ्यः उत्तमात् न्यूनं किमपि न प्रदातुं शक्नोति।एतेन अनन्यसहकार्येण द डार्जी समूहः स्वस्य सार्टोरियल् तेजस्वीतायाः विरासतां निरन्तरं धारयति, बेस्पोक् फैशनेन नूतनानि मानदण्डानि स्थापयति, तथैव स्वस्य ग्राहकानाम् कृते विलासितायाः, लालित्यस्य, नवीनतायाः च अप्रतिमम् अनुभवं प्रदाति