बेङ्गलूरु- दक्षिण आफ्रिकादेशस्य कप्तानः लौरा वोल्वार्ड् इत्यनेन बुधवासरे अत्र द्वितीये महिला एकदिवसीयक्रीडायां भारतविरुद्धं गेन्दबाजीं कर्तुं निर्वाचितवती।

भारतेन एकदिवसीयक्रीडायाः पदार्पणस्य टोपी मध्यमगतिः अरुन्धती रेड्डी इत्यस्मै समर्पिता, यया रेणुकासिंहस्य स्थाने क्रीडा एकादशस्थाने स्थापिता अस्ति।

विकेटकीपरस्य बल्लेबाजः मेइके डी रिडर दक्षिण आफ्रिकादेशस्य कृते एकदिवसीयक्रीडायाः पदार्पणं करोति।

भारतं त्रिक्रीडाश्रृङ्खलायां १-० इति अग्रतां प्राप्नोति ।

दलाः : १.

भारत : शफाली वर्मा, स्मृति मंधना, दयालन हेमलाथा, हरमनप्रीत कौर (ग), जेमिमाह रोड्रिग्स, ऋचा घोष (wk), दीप्ति शर्मा, पूजा वस्त्रकर, अरुंधती रेड्डी, राधा यादव, आशा सोभना।

दक्षिण अफ्रीका : लौरा वोल्वार्ड (ग), ताज़्मिन् ब्रिट्स, एन्नेके बोश, सुने लुउस, मरिजान् कप्प, नाडीन डी क्लार्क, नोन्डुमिसो शांगासे, मेइके डी रिडर (wk), मासबाटा वर्ग, नोन्कुललेको म्लाबा, अयाबोंगा खाका।