सिङ्गापुर, दक्षिणपूर्व एशियाक्षेत्रे इस्लामिक स्टेट् आफ् इराक् एण्ड् सीरिया (आईएसआईएस) विचारधारा निरन्तरं प्रतिध्वनितुं शक्नोति तथा च समर्थकानां आभासीजालेन ईंधनं प्राप्नोति इति सिङ्गापुरस्य गृहकार्याणि कानूनमन्त्री के शानमुगमः चेतवति।

“आईएसआईएस-सङ्घस्य हिंसकविचारधारा अस्मिन् क्षेत्रे निरन्तरं प्रतिध्वनितुं शक्नोति, समर्थकानां आभासीजालेन च ईंधनं प्राप्नोति” इति शुक्रवासरे मन्त्रिणः उद्धृत्य द स्ट्रेट्स् टाइम्स् इति पत्रिकायां उक्तम्।

शान्मुगमः टिप्पण्यां चिन्ताम् अव्यक्तवान् यत् मलेशियादेशे नवीनतमः गिरफ्तारी-प्रवाहः दर्शयति यत् अस्मिन् क्षेत्रे हिंसक-आईएसआईएस-विचारधारा निरन्तरं प्रतिध्वनितुं शक्नोति।

यद्यपि सिङ्गापुरस्य अधिकारिणः अत्र कस्यापि आतङ्कवादीनां आक्रमणस्य अन्वेषणं निवारणं च कर्तुं यथाशक्ति प्रयतन्ते तथापि सिङ्गापुरदेशवासिनां सतर्काः भवितुं आवश्यकता वर्तते, यत्किमपि शङ्कितं व्यवहारं च निवेदयितुं आवश्यकम् इति सः रेखांकितवान्।

मलेशियादेशस्य गृहमन्त्री सैफुद्दीन नासुशन इस्माइलेन विगतसप्ताहस्य समाप्तेः अष्टजनानाम् – षट् पुरुषाणां द्वौ महिलाः च, २५ तः ७० वयसः – गृहीतस्य घोषणायाः चतुर्दिनानां अनन्तरं शान्मुगमः पत्रकारैः सह भाषितवान्, येन मलेशियादेशस्य नेतृत्वस्य विरुद्धं सम्भाव्यधमकीः विफलाः अभवन्।

अतिवादीविचारधाराभिः सह शङ्कितानां सम्बद्धतायाः कारणेन गृहीतानाम् अष्टानां प्रारम्भिकजागृतौ मलेशियादेशस्य राजा, सुल्तान इब्राहिम इस्कन्दरः, मलेशियादेशस्य प्रधानमन्त्री अनवर इब्राहिम् इत्यादीनां वीआईपी-जनानाम् विरुद्धं धमकीनां अस्तित्वं ज्ञातवान् इति सैफुद्दीनः जूनमासस्य २४ दिनाङ्के अवदत्।

संदिग्धाः विभिन्नव्यावसायिक-आर्थिकपृष्ठभूमिभ्यः आगताः, येषु गृहिणी, सेवानिवृत्ताः, व्यावसायिकाः च आसन् ।

लक्ष्यं मलेशिया-देशस्य शीर्ष-नेतारः इति अवलोक्य शान्मुगमः अवदत् यत् – “आतङ्कवादिनः अन्तिमः उद्देश्यः मलेशिया-सर्वकारस्य पतनम् आसीत्” इति ।

“उग्रवादी आख्यानैः अनेके व्यक्तिः कट्टरपंथीकृताः, अत्र सिङ्गापुरे अपि । यावत् एताः विचारधाराः स्थास्यन्ति तावत् आक्रमणानि प्रेरयिष्यन्ति” इति सिङ्गापुरस्य दैनिकपत्रेण शान्मुगमस्य उद्धृत्य उक्तम्।

मे १७ दिनाङ्के प्रदोषपूर्वं जोहोर्-नगरस्य उलु-तिराम-पुलिस-स्थानके आक्रमणस्य अनन्तरं द्वौ पुलिसकर्मचारिणौ मृतौ अपरः च घातितः अभवत्, ततः मलेशिया-पुलिसः आक्रमणकर्तुः पञ्च परिवारस्य सदस्यान्, तथैव न्यूनातिन्यूनं १५ अन्ये आईएसआईएस-समर्थक-संदिग्धान् च श्रृङ्खलायां गृहीतवान् संचालनस्य ।

नवीनतमविकासान् दृष्ट्वा सिङ्गापुरस्य आतङ्कवादस्य धमकीविषये तस्य मूल्याङ्कनं स्थगितम् अस्ति वा इति पृष्टः शान्मुगमः अवदत् यत् आन्तरिकसुरक्षाविभागः (ISD) नियमितरूपेण मूल्याङ्कनं करोति, तथा च यद्यपि गिरफ्तारीः कारकरूपेण किमपि भवन्ति तथापि “अहं न वदामि यत् एतत् महत्रूपेण आगच्छति आघातः” इति ।

“यदि भवान् क्षेत्रं परितः पश्यति तर्हि अनेकेषु देशेषु ISIS विचारधारा प्रचलिता अस्ति, तस्मिन् सन्दर्भे एतत् अवश्यं द्रष्टव्यम्” इति सः अपि अवदत् ।

परन्तु मलेशियादेशे यत् भवति तस्य प्रभावः सिङ्गापुरस्य सुरक्षादृश्ये भविष्यति, यतोहि द्वयोः देशयोः परस्परं सामीप्यम् अस्ति इति सः अजोडत्।

सः आतङ्कवादीनां धमकीनां प्रति सिङ्गापुरस्य शून्यसहिष्णुतानीतिं पुनः उक्तवान्, २०१५ तः ५० स्वकट्टरपंथीकृतानां व्यक्तिनां – ३८ सिङ्गापुरवासिनां १२ विदेशिनां च – आन्तरिकसुरक्षाकायदानादेशाः निर्गताः इति टिप्पणीं कृतवान्

“वयं अतीव प्राक् एव अन्तः गच्छामः। वयं तर्जनस्य मूर्तरूपं, मूर्तरूपं वा न प्रतीक्षामः, न च संयोगं गृह्णामः” इति सिङ्गापुरमन्त्री अवदत् ।