विज्ञान-आईसीटी-मन्त्रालयस्य अनुसारं पृथिवीनिरीक्षण-उपग्रहः रॉकेट्-लैबस्य इलेक्ट्रॉन्-रॉकेट्-इत्यत्र नेजीलैण्ड्-देशस्य महिया-नगरस्य अन्तरिक्ष-बन्दरात् उत्थितः इति योन्हाप्-समाचार-संस्थायाः सूचना अस्ति

NEONSAT-1 इति नामकं उपग्रहः रॉकेटस्य प्रक्षेपणस्य प्रायः ५० निमेषेभ्यः अनन्तरं ५२ किलोमीटर् ऊर्ध्वतायां अन्तरिक्षे नियोजितः ।

NEONSAT इत्यस्य अर्थः अस्ति New-space Earth Observation SATellite नक्षत्रस्य fo national safety इति ।

सरकारी-सञ्चालित-कोरिया-उन्नत-विज्ञान-प्रौद्योगिकी-संस्थायाः (KAIST) सामूहिक-उत्पादनार्थं विकसितस्य NEONSAT-1-इत्यस्य भारः १०० किलोग्रामात् न्यूनः अस्ति, तस्य रिजोल्यूशनं च १ मीटर् अस्ति

कोरियाद्वीपसमूहस्य तस्य परितः प्रदेशानां च निरीक्षणाय, चित्राणि च ग्रहीतुं ११ नैनोउपग्रहेषु प्रथमः उपग्रहः अभवत्

दक्षिणकोरिया २०२६ तमस्य वर्षस्य जूनमासे पञ्च अधिकानि नैनोउपग्रहाणि अन्तरिक्षे प्रक्षेपणं कर्तुं योजनां करोति, २०२७ तमस्य वर्षस्य सितम्बरमासे पञ्च अधिकानि प्रक्षेपणं कर्तुं योजनां करोति ।

मूलतः प्रातः ७:०८ वादने प्रक्षेपणं भवितुं निश्चितम् आसीत् परन्तु अन्येन अन्तरिक्षवाहनेन सह टकरावस्य सम्भाव्यजोखिमस्य कारणेन अन्यविषयेषु च मन्त्रालयस्य अनुसारं विलम्बः अभवत्

प्रक्षेपणपरियोजनायाः नाम B.T.S., 'The Beginning of the Swarm' इति संक्षिप्तरूपेण, b प्रक्षेपणसेवाप्रदाता Rocket Lab इति ।