किम इत्यनेन योन्हाप् न्यूज एजेन्सी इत्यनेन आयोजिते वार्षिकशान्तिमञ्चे, एकीकरणमन्त्रालयेन च सह-आयोजकत्वेन दक्षिणकोरिया-अमेरिका-जापानयोः मध्ये गहनसुरक्षाचुनौत्यस्य मध्यं त्रिपक्षीयसहकार्यस्य सुदृढीकरणस्य उपायानां विषये चर्चा कृता इति उक्तम्।

"अन्तर्कोरिया-सम्बन्धान् परस्परं शत्रुतापूर्णं राज्यद्वयस्य इति परिभाषित्वा उत्तरकोरिया दक्षिणदिशि कचरावाहकगुब्बाबान् प्रेषयितुं तर्कहीनं उत्तेजकं कार्यं कुर्वन् एकीकरणविरोधी लोकतन्त्रविरोधी च वृत्तिम् अकुर्वत्" इति मन्त्री अवदत् इति योन्हाप् समाचारसंस्थायाः समाचारः।

किम इत्यनेन उक्तं यत् गतसप्ताहे उत्तरकोरियादेशस्य नेता किम जोङ्ग-उन्-रूस-राष्ट्रपति-व्लादिमीर्-पुटिन्-योः मध्ये शिखरसम्मेलनवार्तायां विशेषतया कोरिया-द्वीपसमूहे ततः परं च शान्ति-सुरक्षायाः कृते खतरा उत्पद्यते।

दक्षिणकोरिया-अमेरिका-देशयोः दृढगठबन्धनस्य आधारेण सर्वकारः त्रिपक्षीयसुरक्षासहकार्यं सुदृढं करिष्यति, उत्तरकोरियादेशस्य धमकीनां प्रतिक्रियायै अन्तर्राष्ट्रीयसमुदायेन सह कार्यं करिष्यति च। उत्तरकोरियादेशं पुनः संवादमेजस्थाने आगन्तुं प्रेरयितुं परिस्थितयः निर्मातुं वयं धैर्यपूर्वकं प्रयत्नाः अपि निरन्तरं करिष्यामः।