मुम्बई, थाईलैण्ड्देशात् जीविताः तस्करीकृताः सप्त विदेशीयाः पक्षिणः त्रयः वानराः च मुम्बईविमानस्थानके सीमाशुल्केन जप्ताः, द्वौ यात्रिकौ च निरुद्धौ इति शनिवासरे अधिकारिणः अवदन्।

सप्तपक्षिषु त्रयः मृताः प्राप्ताः यदा मालस्य पेटिकां विमोचयन्ते स्म, जीविताः तु पूर्व एशियादेशं प्रति प्रेषिताः भविष्यन्ति इति वनविभागस्य एकः अधिकारी अवदत्।

शुक्रवासरे छत्रपतिशिवाजी अन्तर्राष्ट्रीयविमानस्थानके अवतरितयोः यात्रिकयोः सामानस्य शङ्कानुसारं अन्वेषणं कृत्वा अन्तः निगूढं सप्त ज्वालाबोवरपक्षिणः, कपासस्य उपरि टमरिन् वानरद्वयं, मार्मोसेट् वानरः च प्राप्ताः इति सीमाशुल्काधिकारी अवदत्।

तेषु त्रयः पक्षिणः मृताः प्राप्ताः इति सः अवदत्।

जीविताः पक्षिणः वानराः च रेस्किन्क् एसोसिएशन् फ़ॉर् वाइल्डलाइफ् वेलफेयर (RAWW) इत्यस्मै उपचारार्थं समर्पिताः।

ते निर्जलाः तनावग्रस्ताः च आसन् इति RAWW इत्यस्य अध्यक्षः महाराष्ट्रवनविभागस्य मानदवन्यजीववार्डनः च पवनशर्मा अवदत्।

तेषां चिकित्सा डॉ रीना देवः, उद्धारकाणां पुनर्वासकानां च दलेन कृत्वा सीमाशुल्कं प्रति पुनः समर्पिताः इति सः अवदत्।

यतो हि पशवः पक्षिणः च भारतीयमूलस्य न सन्ति, तस्मात् वन्यजीवसंरक्षणकानूनस्य प्रावधानानाम् अनुसारं ते पुनः थाईलैण्ड्देशं प्रेषिताः भविष्यन्ति इति वनाधिकारी अवदत्।