राष्ट्रियसभायाः समक्षं स्वभाषणे पेटोङ्गटार्न् इत्यनेन उक्तं यत् थाई-सर्वकारः विशेषतया गृह-वाहन-ऋणानां विषये व्यापकं ऋण-पुनर्गठनं शीघ्रं कर्तुं योजनां करोति, यतः दक्षिणपूर्व-एशिया-राष्ट्रे गृह-दायित्वं तस्य सकल-घरेलु-उत्पादस्य (GDP) ९० प्रतिशताधिकं अनुमानितम् अस्ति .

थाईलैण्ड्देशे वर्तमानकाले गृहऋणं १६ खरबबाट् (प्रायः ४७४ अरब अमेरिकीडॉलर्) अधिकं भवति, अप्रदर्शनऋणानि च वर्धन्ते इति कारणेन पेटोङ्गटार्न् इत्यनेन उक्तं यत् एषा उपक्रमः औपचारिकवित्तीयव्यवस्थायाः अन्तः बहिश्च ऋणग्राहकानाम् सहायतां कर्तुं प्रयतते इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

सा थाई-व्यापारस्वामिनः विशेषतः लघुमध्यम-उद्यमानां (SMEs) विदेशीय-अनलाईन-मञ्चेभ्यः अनुचित-प्रतिस्पर्धायाः रक्षणार्थं सर्वकारस्य प्रतिबद्धतां प्रकाशितवती |. रोजगारस्य सकलराष्ट्रीयउत्पादस्य च प्रायः ३५ प्रतिशतं भागं धारयन्तः लघु-मध्यम-उद्यम-संस्थाः अर्थव्यवस्थायाः चालकत्वेन तेषां महत्त्वपूर्णां भूमिकां सुदृढां कर्तुं आर्थिकसहायता अपि प्रदत्ताः भविष्यन्ति

आत्मविश्वासस्य निर्माणस्य उपभोक्तृव्ययस्य प्रोत्साहनस्य च आवश्यकतायाः उपरि बलं दत्त्वा वित्तीयभारस्य निवारणस्य, रोजगारस्य अवसरस्य च निर्माणस्य आवश्यकतायाः उपरि बलं दत्त्वा प्रधानमन्त्रिणा उक्तं यत्, सर्वकारः स्वस्य प्रमुखप्रचारप्रतिज्ञां, डिजिटल-बटुक-हैण्डआउट-योजनां, अग्रे सारयिष्यति, यत् दुर्बलसमूहान् प्राथमिकताम् अददात्, तस्य आधारं च स्थापयिष्यति थाईलैण्ड्देशस्य अङ्कीय अर्थव्यवस्था।

पेटोङ्गटार्न् इत्यनेन उल्लेखितम् यत् आर्थिकविस्तारस्य समर्थनार्थं वित्तीयवित्तीयपरिहाराः विना राज्यस्य आर्थिकवृद्धिः प्रतिवर्षं ३ प्रतिशतात् न्यूना भविष्यति इति अपेक्षा अस्ति।

सा अवदत् यत्, तत्कालं दृढं आर्थिकवृद्धिं पुनः स्थापयितुं सर्वकारस्य कृते महत्त्वपूर्णा आव्हाना अस्ति। "अस्माभिः राष्ट्रिय-व्यक्तिगत-स्तरयोः आय-वर्धनार्थं नूतनानां अवसरानां अन्वेषणं करणीयम्, भवेत् अर्थव्यवस्थायाः पुनर्गठनस्य माध्यमेन वा विकासाय नूतनानां इञ्जिनानां विकासेन वा।"

शुक्रवासरे समाप्तं भवितुं निश्चितं द्विदिनात्मकं संसदसत्रं पेटोङ्गटार्न्-प्रशासनस्य औपचारिकप्रारम्भः अस्ति।

३८ वर्षीयः फेउ थाई दलस्य नेता पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा इत्यस्य पुत्री च पेटोङ्गटार्न् अगस्तमासे संसदीयमतदानं प्राप्य थाईलैण्ड्देशस्य कनिष्ठतमा द्वितीया च महिलाप्रधानमन्त्री निर्वाचिता।