तिरुवनन्तपुरम्, केरलदेशे भाजपायाः उत्तमं प्रदर्शनं, त्रिशूरतः विजयं प्राप्य २०२४ तमे वर्षे लोकसभानिर्वाचने अनेकेषु निर्वाचनक्षेत्रेषु मतभागं वर्धयन् दक्षिणराज्यस्य राजनैतिकपरिदृश्ये परिवर्तनस्य स्पष्टसूचकः इति प्रसिद्धाः राजनैतिकविश्लेषकाः वदन्ति।

अभिनेता-राजनेता सुरेशगोपी-त्रिशूर-नगरात् विजयस्य अतिरिक्तं भाजपा-नेतृत्वेन एनडीए-पक्षस्य मतभागः २०१९ तमे वर्षे १५ प्रतिशतात् अधिकः आसीत्, अधुना प्रायः २० प्रतिशतं यावत् अभवत्

विश्लेषकाः सूचयन्ति यत् केरलस्य राजनैतिकपरिदृश्यं पारम्परिकरूपेण द्विध्रुवीयप्रतियोगितायाः काङ्ग्रेस-नेतृत्वस्य यूडीएफ-माकपा-नेतृत्वस्य एलडीएफ-इत्यस्य च वर्चस्वात् त्रिध्रुवीय-परिदृश्यं प्रति विकसितं भवति२०११ तमस्य वर्षस्य विधानसभानिर्वाचनात् क्रमेण भवति एतत् परिवर्तनम् अधुना अधिकं स्पष्टं भवति ।

२०२४ तमे वर्षे केरलदेशे संसदीयनिर्वाचनेन एतस्य परिवर्तनस्य पुष्टिः कृता, यतः केरलस्य मतदाताक्षेत्रे एनडीए-संस्थायाः प्रमुखाः आक्रमणाः कृता, येषु तेषां प्रतिस्पर्धां कृतवन्तः अनेकेषु निर्वाचनक्षेत्रेषु प्रायः २० प्रतिशतं मतभागः प्राप्तः इति ते अवदन्।

तेषां मते त्रिशूर इत्यादीनि निर्वाचनक्षेत्राणि, येषु एनडीए विजयी अभवत्, अट्टिंगल-आलाप्पुझा इत्यादिषु निर्वाचनक्षेत्रेषु मतभागः वर्धितः च भाजपायाः कृते प्रमुखं प्रोत्साहनं दत्तवान्, येन झारखण्ड-मध्यप्रदेश-सदृशेषु राज्येषु सफलतया कार्यान्वितायाः 'उप-हिन्दुत्व'-रणनीत्याः पुष्टिः कृता केरलदेशे अपि प्रभावी अभवत् ।त्रिशूर्-नगरे कुलमतानां ३७.८ प्रतिशतं मतदानेन भाजपा विजयं प्राप्तवती । तिरुवनन्तपुरे ३५.५२ प्रतिशतं मतं प्राप्य भाजपा द्वितीयस्थानं प्राप्तवती ।

वामपक्षस्य दुर्गं अट्टङ्गल-नगरे भाजपा-प्रत्याशी ३१.६४ प्रतिशतं मतं प्राप्तवान्, यत् विजयी यूडीएफ-प्रत्याशीतः केवलं १.६५ प्रतिशतं पृष्ठतः अस्ति ।

माकपा-काङ्ग्रेसयोः अन्यतमस्य दुर्गस्य आलाप्पुझा-नगरे भाजपा-प्रत्याशी २८.३ प्रतिशतं मतं प्राप्तवान् ।विश्लेषकाः वदन्ति यत् अल्पसंख्यक-ईसाई-जनानाम्, पारम्परिक-काङ्ग्रेस-समर्थकानां, ओबीसी-जनानाञ्च प्राधान्येषु परिवर्तनं जातम्, ये कदाचित् केरल-देशे वामपक्षस्य प्रतिबद्ध-मत-बैङ्कः आसन्, यतः ते भाजपा-पक्षं आवश्यकं दुष्टं न मन्यन्ते |.

"२०११ तमे वर्षे विधानसभानिर्वाचनात् आरभ्य वयं तत् पश्यामः। वामपक्षः स्वस्य ओबीसी-मतभागस्य प्रायः २० प्रतिशतं हारितवान् आसीत्, ते च अल्पसंख्यकमतं अर्जयित्वा तस्य क्षतिपूर्तिं कृतवन्तः। स्थानीयनिकायनिर्वाचनेषु वयं व्यापकरूपेण त्रिध्रुवीयप्रतियोगितान् दृष्टवन्तः" इति सजाद् केरलविश्वविद्यालयस्य प्रमुखः मनोवैज्ञानिकः इब्राहिमः .

त्रिशूर्, तिरुवनन्तपुरम् इत्यादिषु निर्वाचनक्षेत्रेषु अल्पसंख्यक-ईसाई-मतस्य परिवर्तनम् अतीव स्पष्टम् आसीत् ।"केरलस्य ईसाईसमुदाये उच्चजातीय ईसाईजनानाम् बहुमतम् अस्ति। तेषां कृते भाजपा-सङ्गठनेन सह सङ्गतिः सुकरं भवति यतः अधुना हिन्दुतत्त्वानि ईसाई-संस्कारेषु समाविष्टानि सन्ति। राजनीति-विषये अपि ते व्यावहारिकाः सन्ति" इति डॉ. केन्द्रीयविश्वविद्यालयस्य पूर्वकुलपतिः, सुप्रसिद्धः मनोविज्ञानविदः च ।

सः अवदत् यत् केरलदेशे भाजपायाः दृष्टिकोणपरिवर्तनेन, यत्र ते स्वस्य 'धार्मिक-छूविवादं' त्यक्त्वा अल्पसंख्याकानां, ओबीसी-दलितानां च कृते सम्पर्कं कर्तुं प्रयतन्ते, तत्र तेषां अधिकं भूमिं प्राप्तुं साहाय्यं कृतम्।

गोपकुमारः अवदत् यत्, "तमिल्नाडुदेशे, यस्मिन् राज्ये द्रविडभावनाः प्रबलाः सन्ति, केरलदेशे च यत्र साम्यवादीनां मानसिकता प्रबलं वर्तते, तस्मिन् तेषां मतभागस्य उन्नयनार्थं साहाय्यं कृतम्" इति गोपकुमारः अवदत्।गोपाककुमारः अपि अवदत् यत्, "भाजपा अवश्यमेव ज्ञातवती यत् तेषां धार्मिकः छद्मवादः केरलदेशे तेषां मतं प्राप्तुं न शक्नोति। ते इदानीं अवगच्छन्ति यत् केरलदेशे मतदानं प्राप्तुं तेषां अधिकबहुलवादी दृष्टिकोणस्य आवश्यकता वर्तते।"

सः अवदत् यत् तकनीकीदृष्ट्या केरलदेशे हिन्दुजनाः अल्पसंख्यकाः सन्ति यदि दलित-ईसाई-जनानाम् संख्या अल्पसंख्यकसमुदाये समाविष्टा भवति। वर्तमान अभिलेखानुसारं केरलदेशे ४६ प्रतिशतं अल्पसंख्याकाः सन्ति ।

"अतः, भाजपा सम्यक् जानाति यत् अल्पसंख्यकमतं प्राप्तुं न शक्नोति चेत् केरलदेशे सा वर्धयितुं न शक्नोति, त्रिशूर इत्यादिषु स्थानेषु च ते एतां अवगमनं सम्यक् कार्यान्वितवन्तः" इति गोपकुमारः अपि अवदत्।केरलविश्वविद्यालयस्य पूर्वसमर्थककुलपतिः डॉ. प्रभाष जे इत्यस्य मते वामपक्षेण मुस्लिमतुष्टीकरणेन हिन्दुमतदातानां भाजपा प्रति निष्ठां स्थानान्तरयितुं अपि योगदानम् अभवत्।

"पूर्वं वामपक्षः स्वसर्वं मतं सुरक्षितं करोति स्म। परन्तु पश्चात्, ते स्वस्य प्रतिबद्धमतदातृणां हानिम् आरब्धवन्तः, प्रथमं यूडीएफ-पक्षे अधुना यूडीएफ-पक्षे वा एनडीए-पक्षे वा" इति सः अवदत्।

सः अवदत् यत् यदा काङ्ग्रेसस्य राष्ट्रियस्तरस्य संकटस्य सामना अभवत् तदा भ्रान्तमतदातानां कृते भाजपा प्रति निष्ठां स्थापयितुं सुकरं जातम्, यस्याः भाजपा बलं प्राप्नोति।"वामपक्षः केरलस्य इस्लामस्य शीर्षसङ्गठनात्मकधार्मिकनेतृन् प्रसन्नं कर्तुं प्रयतते स्म, यत् यदि ते तान् प्रत्यययितुं शक्नुवन्ति तर्हि मुस्लिममतं तेषां समीपं आगमिष्यति। ते सामान्यमुसलमानैः सह वार्तालापं न कृतवन्तः। CAA विषये प्रकटं ध्यानं न प्रतिध्वनितम् क्रिश्चियनसमुदायः यतः तेषां वास्तविकरूपेण तस्य चिन्ता नास्ति" इति प्रभाषः अवदत्।

प्रभाषस्य मतं यत् यूडीएफ-वामपक्षयोः अपि स्वस्य धर्मनिरपेक्षप्रमाणपत्रेषु सम्झौता कृता, येन जनाः मन्यन्ते यत् त्रयाणां मोर्चानां मध्ये बहु अन्तरं नास्ति इति।

गोपकुमारस्य मतं यत् 'प्रेमजिहाद' इत्यादीनां विषयाणां प्रकाशनं कृत्वा ईसाईजनानाम् मध्ये भाजपाप्रचारः केरलस्य ईसाईसमुदायस्य अन्तः चिन्ताम् उत्पन्नवान्।"केरलस्य ईसाईजनाः अन्तर्राष्ट्रीयाः सन्ति, अन्तर्राष्ट्रीयमुस्लिम-उत्थानस्य विषये भीताः सन्ति। तथैव वामपक्षस्य प्रमुखः मत-बैङ्कः, हिन्दुः, विशेषतः एझावासः इत्यादयः समुदायाः अपि परिवर्तनं प्रारब्धवन्तः। वामपक्षस्य प्रबलेन मुस्लिम-तुष्टीकरणेन एतादृशाः मतदातारः अवश्यमेव विरक्ताः अभवन्। गोपकुमार उवाच।

सः तु त्रिशूर्-नगरे गोपी-महोदयस्य विजयस्य राजनैतिक-अपेक्षया अधिका व्यक्तिगतः इति उल्लेखं कृतवान् ।

"ईसाईसमुदायः परोपकारे विश्वासं करोति तथा च गोपी सिनेमासमुदायस्य उत्तमपरोपकारिषु अन्यतमः अस्ति। सः बहु निर्धनजनानाम् सहायतां कृतवान् तस्य कार्यस्य च फलं प्राप्तम्। त्रिशूर्नगरे 21 प्रतिशतं ईसाईमतदातारः आसन्, ते च गोपी, 2019 इत्यस्य कृते सामूहिकरूपेण मतदानं कृतवन्तः। " गोपाकुमारः अवदत्।"इब्राहिमः अवदत् यत् केरल-मतदातारः भाजपां पूर्णतया न स्वीकृतवन्तः परन्तु दलस्य नूतनराजनैतिकदृष्टिकोणेन मतदातानां मध्ये वैरभावं न्यूनीकर्तुं तेषां साहाय्यं कृतम् इति मतम्।