अगरतलानगरपालिकायाः ​​मेयरः अपि अस्ति मजुमदरः २५,३८० मतं प्राप्तवान्, दासः केवलं ७,३६६ मतं प्राप्तवान् ।

रामनगरविधानसभासीटस्य उपनिर्वाचनं १९ अप्रैल दिनाङ्के अभवत् ।गतवर्षस्य २८ दिसम्बर् दिनाङ्के भाजपाविधायकस्य सूरजितदत्तस्य निधनानन्तरं तत् सीटं रिक्तम् अभवत्।

दासः भाकपा-विधायकः पूर्वः INDIA-खण्डस्य सर्वसम्मति-नामाङ्कितः आसीत् ।