प्रधानमन्त्री जनजाति आदिवासीन्यायमहाअभियानस्य (पीएम-जनमन) अन्तर्गतं एषा परियोजना मंजूरी कृता अस्ति, तस्याः उद्देश्यं ग्रामीणक्षेत्रेषु उत्तमसंपर्कं, पूर्वोत्तरक्षेत्रे आर्थिकवृद्धिं च त्वरितम् अस्ति।

एषा महत्त्वपूर्णा उपक्रमः राज्ये 47 विशेषतया दुर्बलजनजातीयसमूहानां (PVTGs) निवासस्थानानां कृते सर्वमौसममार्गसंपर्कं प्रदास्यति।

योजनायाः उद्देश्यं आदिवासीजनसङ्ख्यायाः सामाजिक-आर्थिक-स्थितौ सुधारं कर्तुं, दूरस्थ-ग्रामेषु, नगरकेन्द्रेषु च संपर्क-अन्तरं पूरयितुं च अस्ति

उत्तमसंपर्कस्य परिणामः क्षेत्रे आर्थिकविकासः, व्यापारः, वाणिज्यं च पोषयिष्यति तथा च स्वास्थ्यसेवा, शिक्षा, विपण्य इत्यादीनां आवश्यकसेवानां प्रवेशः अपि सुदृढः भविष्यति इति मन्त्रालयेन अजोडत्