अगरतला (त्रिपुरा) [भारत], त्रिपुर-कलाकारानाम् एकेन दलेन निर्मिताः प्रायः १०० शिल्पाः अधुना वाराणसी-नगरस्य विभिन्नेषु स्थानेषु स्थापिताः सन्ति इदं ज्ञातव्यं यत् वाराणसी प्रधानमन्त्रिणा नरेन्द्रमोदीद्वारा प्रतिनिधित्वं कृत्वा संसदीयक्षेत्रम् अस्ति मूर्तिकलाः क्रमशः ललितकाल अकादमी तथा एनईजेडसीसी (उत्तरपूर्वक्षेत्रसंस्कृतिकेन्द्रस्य) पर्यवेक्षणेन द्वयोः चरणयोः निर्मिताः आसन् विकासः कलाकारानां कृते महती प्रेरणारूपेण आगतः associated with Lali Kala Academy, Tripura housed in the Nazrul Kalakshetra परियोजनायाः द्वितीयचरणं रेलमन्त्री संस्कृतिमन्त्रालयेन च संयुक्तरूपेण कृतम्। अपशिष्टस्य लोहस्य अवशेषं पुनः प्रयोक्तुं शिल्पस्य आकारं दातुं च उद्देश्यम् आसीत् । तदतिरिक्तं किञ्चित् संगमरवर अलंकृतं कार्यं अपि कृतम् त्रिपुरातः एकः प्रसिद्धः कलाकारः सुमन मजुमदरः th अद्वितीयपरियोजनायाः समन्वयकः नियुक्तः। परामर्शानन्तरं निर्णयः अभवत् यत् पूर्वोत्तरक्षेत्रसंस्कृतिकेन्द्रं (NEZCC) सम्पूर्णस्य परियोजनायाः पर्यवेक्षणं करिष्यति ए.एन.आइ मूर्तिकलाः तन्तुसामग्रीणां उपयोगेन निर्मिताः आसन् पश्चात् रङ्गानाम् उपयोगः कृतः fo मजुमदरस्य मते अत्र अगरतलायां स्थापिते लाली कला अकादमीकेन्द्रे द्वे परियोजनानि सम्पन्नानि "मूर्तिकलाशिबिरस्य पश्चात् एकवर्षं व्यतीतम् अस्ति आजादी का अमृत महोत्सा अभियानस्य भागरूपेण आयोजितम् आसीत् । राष्ट्रियशिबिरेषु अत्र ३० तः ३५ शिल्पकाराः भागं गृहीतवन्तः । अगाथितस्वतन्त्रतासेनानीनां विषये अन्यः परियोजना कृता । आजादिः । 50 विद्यालयेषु त्रिपुरस्य कलाकाराः आजादिका अमृतमहोत्सवस्य विषये भित्तिचित्रं रचयन्ति स्म । पश्चात् एकः चित्रशिबिरस्य आयोजनं कृतम् यस्य अन्तर्गतं अगाथितानां स्वतन्त्रतासेनानीनां बस्ट्-निर्माणं कृतम् आसीत्," इति मजुमदेरः अवदत् वाराणसी-सौन्दर्यीकरण-परियोजनायाः विषये सः अवदत्, "नवम्बर-दिसम्बर-मासेषु w-इत्यनेन शिल्पानां कृते कार्यशाला आयोजिता आसीत्, येषां स्थापना i विभिन्नस्थानेषु भवितव्या आसीत् वाराणसी नगरम् । ललित कला अकादमी तथा NEZCC partiall द्वारा कार्यशाला प्रायोजित। अद्यापि मध्यप्रदेशे काश्चन शिल्पाः निर्मीयन्ते ये वाराणसीनगरे अपि स्थापिताः भविष्यन्ति। त्रिपुरे ९० कलाकाराः कार्यं कृतवन्तः, ४० तः अधिकाः रचनाः च निर्मिताः । शिल्पकारैः o त्रिपुराभिः निर्मिताः केचन उल्लेखनीयाः रचनाः नटराजस्य मूर्तिः, अष्टौ शास्त्रीयनृत्यरूपाः, देशभक्तिविषये रचना च सन्ति यया महिलानां पुरुषाणां च सशस्त्रबलं त्रिवर्णं उच्चैः लहराय मार्चं कृत्वा प्रदर्शितं भवति अध्यात्मिकता, संगीतं क्रीडा इत्यादयः विषयाः अपि कलात्मकचमत्कारस्य निर्माणे समानं ध्यानं प्राप्तवन्तः स्वस्य अनुभवं साझां कुर्वन् कलाकारः प्रीतमदेबनाथः अवदत् यत्, "अत्र कुलम् १०० शिल्पानि निर्मिताः। वयं बहु नवीनाः तकनीकाः ज्ञातवन्तः। यस्मिन् विषये अहं... worked was related to the dance and the iconic Ganga Arati वयं मृत्तिकाप्रतिरूपणं, प्लास्टरं, फाइबरकास्टिंग् इत्यादीनां तकनीकानां उपयोगेन कार्यं कृतवन्तः।" एएनआई-सङ्गठनेन सह भाषमाणः कलाकारः कुशदेबनाथः अवदत् यत्, "त्रिपुरायाः कलाकारत्वेन अहं गर्वितः अनुभवामि यत् वयं एतादृशे विशाले स्थाने किमपि योगदानं दातुं शक्नुमः। वयं बहु प्रसन्नाः स्मः यत् वाराणसी-सदृशे नगरे ou रचनाः व्यापकं प्रदर्शनं प्राप्नुमः।