विदेशमन्त्रालयस्य तृतीयः राजनैतिकनिदेशकः जाकिर् जलली एक्स इत्यत्र लिखितवान् यत् अफगानिस्तानसर्वकारः अपेक्षते यत् अफगानिस्तानविषये चर्चायै स्थापितानां तन्त्राणां उपयोगः करणीयः, न तु नूतनानां तन्त्राणां।

इरान्, पाकिस्तान, रूस, चीनदेशानां विशेषप्रतिनिधिः अद्य तेहराननगरे अफगानिस्तानविषये चर्चां कर्तुं मिलन्ति।

संयुक्तराष्ट्रसङ्घः अस्मिन् मासे अन्ते अफगानिस्तानस्य कृते विभिन्नदेशानां विशेषप्रतिनिधिनां अन्तर्राष्ट्रीयसभां दोहानगरे कर्तुं निश्चितः अस्ति, यस्य उद्देश्यं देशे अन्तर्राष्ट्रीयसहकार्यं वर्धयितुं भविष्यति।

फेब्रुवरीमासे दोहा-समागमस्य पूर्वपरिक्रमे तालिबान्-सङ्घः भागं न गृहीतवान् । जलली इत्यनेन अपि उक्तं यत् तालिबान्-सङ्घः आगामि-दोहा-समागमस्य विषये वार्तायां प्रवृत्तः अस्ति ।

दिसम्बरमासे संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् अफगानिस्तानदेशस्य विशेषदूतस्य नियुक्तेः आह्वानं कृत्वा प्रस्तावम् अङ्गीकृतवती । तालिबान्-सङ्घः निरन्तरं अस्य विरोधं कुर्वन् अस्ति ।

२०२१ तमे वर्षे सत्तां प्रत्यागत्य तालिबान्-सङ्घः समावेशीसर्वकारस्य निर्माणस्य, शिक्षायाः कार्यस्य च महिलानां अधिकारस्य सुनिश्चित्य च आह्वानं अङ्गीकृतवान्

फलतः कोऽपि देशः तेषां सर्वकारं न स्वीकृतवान् । पश्चिमे देशस्य बैंकभण्डारः स्थगितः अस्ति, तालिबान्-नगरस्य वरिष्ठनेतारः च अमेरिकीप्रतिबन्धसूचौ सन्ति ।

बुधवासरे संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् तालिबान्-सर्वकारस्य चतुर्णां वरिष्ठनेतृणां यात्राप्रतिबन्धं हृतवती। सऊदी अरबदेशस्य मक्कानगरस्य भ्रमणार्थं प्रतिबन्धाः निष्कासिताः यत्र ते वार्षिकमुस्लिमतीर्थयात्राम् अकुर्वन्।



दान/ ९.