रेवतीविरुद्धं रचाकोण्डापुलिसआयुक्तालयस्य एलबीनगरपुलिसस्थाने भारतीयदण्डसंहितायां (IPC) धारा 505 (जनदुष्टाचारं जनयन्तः वक्तव्याः) तथा 66D (कम्प्यूटरसंसाधनस्य उपयोगेन व्यक्तिगतरूपेण नकलस्य दण्डः) अन्तर्गतं प्रथमसूचनाप्रतिवेदनं (FIR) पञ्जीकृतम् ) सूचना प्रौद्योगिकी अधिनियम 2008 के।

तेलङ्गाना दक्षिणविद्युत् वितरणकम्पनी लिमिटेडस्य (टीजीएसपीडीसीएल) सरूनगरप्रभागस्य सहायक अभियंता एम.दिलीपस्य शिकायतया एतत् प्राथमिकी पञ्जीकृतम्।

शिकायतया उक्तं यत् उच्चाधिकारिभ्यः तस्मै सन्देशः प्राप्तः यत् @revathitweets इति उपयोक्तृनाम्ना एकः व्यक्तिः एलबीनगरक्षेत्रे सप्तघण्टानां विद्युत्बाधः अस्ति इति सन्देशं स्थापितवान्।

शिकायतकर्ता अवदत् यत् एषः मिथ्या आरोपः अस्ति, यत्र राज्यसर्वकारस्य तेषां संस्थायाः टीजीएसपीडीसीएलस्य च इच्छया बदनामी कृता।

एफआइआर-विषये प्रतिक्रियां दत्त्वा रेवती आरोपितवती यत् यदा तस्याः विरुद्धं मुकदमा कृतः तदा तेलङ्गाना-पावर-एण्ड्-कम्पनी-संस्थायाः वास्तविक-दोषिणः, ये एकां महिला-उपभोक्तृं उत्पीडयन्ति स्म, तेषां मुक्त-यात्रायाः अनुमतिः आसीत्

सा काङ्ग्रेसनेताराहुलगान्धी, प्रियङ्कागान्धी, मुख्यमन्त्री रेवन्तरेड्डी च टैग् कृत्वा पृष्टवती यत् मीडियास्वतन्त्रतायाः विषये एषा एव तेषां रुखः अस्ति वा इति।

“किं भवतः सर्वकारः सत्यं प्रकाशयन्तः पत्रकाराः मौनं कर्तुं प्रयतते? यदि भवान् लोकतन्त्रे विश्वासं करोति तर्हि न्यायार्थं युद्धं कुर्वन् अस्माभिः सह तिष्ठतु, प्रेसस्य स्वतन्त्रतायाः रक्षणं च कुर्वन्तु!,” इति सा X इत्यत्र स्वस्य पोस्ट् मध्ये अवदत्।

पत्रकारा मंगलवासरे पोस्ट् कृतवती यत् राचाकोण्डापुलिसस्य हन्डलेन तस्याः ट्वीट्-कृतेः निमेषेषु एव सन्देशः कृतः यत् टीजीएसपीडीसीएल-कर्मचारिणा विद्युत्-कटाहस्य शिकायतया एकस्याः महिलायाः उत्पीडनं कृतम् इति।

रेवती इत्यनेन पोस्ट् कृतं यत् यदा एलबीनगरस्य महिला विद्युत्कटनस्य विषये ट्वीट् कृतवती तदा तस्याः निवासस्थाने एकः लाइनमैन् आगत्य तस्याः ट्वीट् विलोपनं कर्तुं आग्रहं कृतवान्।

सा अवदत् यत् सा स्वस्य गोपनीयतायाः रक्षणार्थं उत्पीडितायाः महिलायाः भिडियो न स्थापितवती।

वरिष्ठपत्रकाराः रेवतीविरुद्धस्य प्राथमिकी निन्दां कृत्वा स्वतन्त्रप्रेसविरुद्धं धमकीकृत्य इति उक्तवन्तः।

विपक्षी भारतराष्ट्र समिति (बीआरएस) ने पत्रकार के विरुद्ध प्रकरण की निन्दा किया।

“काङ्ग्रेसस्य वास्तविकं मुखम्” इति बीआरएस-नेता कृष्णः पोस्ट् कृतवान् ।

बीआरएसस्य कार्याध्यक्षः के.टी.रामारावः, भाजपानेता अमित मालवीयः अपि रेवती इत्यस्य मंगलवासरस्य पदस्य प्रतिक्रियां दत्तवन्तः।

रामारावः तेलङ्गानादेशस्य आश्चर्यजनकः स्थितिः इति उक्तवान् ।

“किं पुलिसविभागः ऊर्जाविभागं चालयति वा केवलं साधारणः पुलिसराजः यत्र भवान् सामाजिकमाध्यमेषु प्रश्नान् उत्थापयति यः कोऽपि तस्य उपरि प्रकरणं दास्यति?,” इति बीआरएस-नेता पृष्टवान्।

अमित मालवीयः पोस्ट् कृतवान् यत्, “काङ्ग्रेस-शासित-तेलाङ्गाना-देशे विस्तारितायाः विद्युत्-कटाहस्य शिकायतया महिलायाः उत्पीडनं कृतम् ।