उपमुख्यमन्त्री मल्लू भट्टी विक्रममार्कस्य नेतृत्वे उपसमित्याः प्रथमसमागमः बुधवासरे खम्म्मनगरे अभवत्।

पूर्वस्य खम्मममण्डलस्य कृते आयोजिते सभायां उपसमितेः अन्ये द्वे सदस्ये – कृषिमन्त्री तुम्माला नागेश्वररावः राजस्वपोङ्गुलेटीमन्त्री श्रीनिवासरेड्डी च उपस्थितौ आस्ताम्।

उपमुख्यमन्त्री उक्तवान् यत् काङ्ग्रेससर्वकारः ऋथुभरोसा योजनां कार्यान्वितुं दृढनिश्चयः अस्ति। योजनायाः मोडालिटीं निर्मातुं कृषकाणां अन्येभ्यः हितधारकेभ्यः च प्रतिक्रियां ग्रहीतुं गतमासे उपसमित्याः गठनं कृतम् आसीत्।

विधानसभानिर्वाचने काङ्ग्रेसेन प्रतिज्ञातासु योजनासु ऋथुभरोसा अन्यतमः आसीत् । योजना अन्तर्गतं कृषकाणां कृते प्रति एकरं १५,००० रुप्यकाणां वार्षिकवित्तीयसहायतां प्रदत्तं भविष्यति। एषा योजना भारतराष्ट्रसमित्याः (बीआरएस) पूर्वसर्वकारेण कार्यान्वितस्य विद्यमानस्य ऋथुबन्धुस्य स्थाने स्थास्यति, यस्य अन्तर्गतं कृषकाणां प्रति एकरं १०,००० रूप्यकाणि प्राप्यन्ते स्म

विक्रमार्कः, यः वित्तमन्त्री अपि अस्ति, सः अवदत् यत् उपसमित्याः अभ्यासस्य उद्देश्यं मोडालिटीनां मसौदां कर्तुं सुझावः ग्रहीतुं वर्तते येन लाभः योग्यकृषकाणां कृते प्राप्यते। उपसमितिः सर्वकाराय स्वप्रतिवेदनं दातुं पूर्वं सर्वेषां १० मण्डलानां भ्रमणं कृत्वा जनानां कृषकाणां च सुझावं गृह्णीयात्। प्रतिवेदनस्य चर्चा राज्यविधायिकायाः ​​आगामिनि बजटसत्रे भविष्यति, ततः पूर्वं मोडालिटीः अन्तिमरूपेण निर्धारिताः भविष्यन्ति।

सः अवदत् यत् २०२४-२५ तमस्य वर्षस्य पूर्णरूपेण राज्यस्य बजटे योजनायाः कार्यान्वयनार्थं सर्वकारः आवंटनं करिष्यति। सः अवदत् यत् लोकसभानिर्वाचनकारणात् केन्द्रं पूर्णरूपेण केन्द्रीयबजटं प्रस्तुतुं न शक्नोति इति कारणतः राज्यसर्वकारेण मतदान-लेखा-बजटम् अपि प्रस्तुतं कर्तव्यम् आसीत्।

कृषिमन्त्री नागेश्वररावः अवदत् यत् लघु, सीमान्तकृषकाणां न्यायं कर्तुं सर्वकारः सर्वाणि पदानि गृह्णाति। सः अवदत् यत् पूर्वसर्वकारस्य योजनाः वास्तविकलाभार्थिभ्यः न प्राप्यन्ते। राजस्वमन्त्री श्रीनिवासरेड्डी इत्यनेन उक्तं यत् सार्वजनिकधनस्य दुरुपयोगः न भवतु इति अस्य अभ्यासस्य उद्देश्यम् अस्ति। सः अवदत् यत् पूर्वसर्वकारः चतुर्भित्तिषु अन्तः निर्णयं कृत्वा जनानां उपरि आरोपयति स्म किन्तु तेषां सर्वकारः जनानां प्रतिक्रियां गृहीत्वा पारदर्शकरूपेण कार्यं कुर्वन् अस्ति।

ऋथुभरोसा योजना काङ्ग्रेसेन प्रतिज्ञानुसारं किरायेदारकृषकान् आच्छादयिष्यति। किरायेदारकृषकाः पूर्वसर्वकारस्य योजनायाः लाभार्थिनः न आसन् । ऋथुबन्धु-अन्तर्गतं भूमिस्वामीभ्यः साहाय्यं दत्तम् इति अपि आरोपाः आसन्, ये कृषिकार्यं न कुर्वन्ति स्म ।