नवीदिल्ली, केन्द्रीयमन्त्री जितेन्द्रसिंहः मंगलवासरे अवदत् यत् भविष्ये द्रुतगत्या परिवर्तमानस्य परिदृश्यस्य कृते अधिकारिणः विकासाय केन्द्रं दृष्टिदस्तावेजे कार्यं कुर्वन् अस्ति।

अत्रत्याः भारतीयलोकप्रशासनसंस्थायाः (आईआईपीए) परिसरे लोकप्रशासनस्य ५० तमे (स्वर्णस्य) उन्नतव्यावसायिककार्यक्रमे (एपीपीए) सेना, नौसेना, वायुसेना, सिविलसेवा च वरिष्ठाधिकारिभिः सह संवादं कुर्वन् सः अवदत् यत् उन्नतपाठ्यक्रमाः प्रदत्ताः प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन यथा परिकल्पितं तथा तेषां भविष्यस्य सज्जतायै सर्वकारस्य सेवां कुर्वन्तः अधिकारिणः महत्त्वपूर्णाः सन्ति।

कार्मिकराज्यमन्त्री सिंहः अवदत् यत् नागरिकानां सशक्तिकरणाय शासनक्षेत्रे नियमाधारितदृष्टिकोणात् भूमिकााधारितदृष्टिकोणं प्रति परिवर्तनं कर्तुं सर्वकारस्य बलं वर्तते।

सः प्रतिभागिभ्यः संचारस्य, पारस्परिककौशलस्य च विकासाय मार्गदर्शनं कृतवान् इति कार्मिकमन्त्रालयस्य वक्तव्ये उक्तम्।

सिंहः उग्रवादेन आतङ्कवादेन च प्रभावितेषु क्षेत्रेषु स्वस्य अनुभवान् साझां कृतवान् यत्र जिलादण्डाधिकारिणः सेनाधिकारिणः च सहकार्यस्य उपयोगं कुर्वन्ति इति तत्र उक्तम्।

मन्त्री शिकायतनिवारणद्वारा शासनस्य दृष्ट्या सर्वकारस्य दृष्टिकोणं प्रकाशितवान्, भविष्ये आवश्यकानां विकासप्रतिमानानाम् "अस्माकं मार्गदर्शनं कर्तुं" सूचकाङ्कानां विकासः।

सः इदमपि साझां कृतवान् यत् प्रशासनिकसुधारविभागः क्षमतानिर्माणआयोगेन सह ‘दृष्टिदस्तावेजं’ विकसयति यत् भविष्ये द्रुतगत्या परिवर्तमानस्य परिदृश्यस्य कृते अधिकारिणः विकसितुं शक्नोति इति वक्तव्ये उक्तम्।

सिंहः अधिकारिणः परिवर्तमानप्रौद्योगिकीभिः सह समन्वयं कृत्वा आर्टिफिशियल इंटेलिजेन्स् तथा मशीन लर्निंग् इत्येतयोः उपयोगं कर्तुं आह।

लोकप्रशासने उन्नतव्यावसायिककार्यक्रमः (APPA) कार्मिकप्रशिक्षणविभागेन प्रायोजितः १० मासानां दीर्घः पाठ्यक्रमः अस्ति । सेना, नौसेना, वायुसेना, सिविलसेवा च इत्येतयोः प्रायः ३० वरिष्ठाः अधिकारिणः कार्यक्रमे भागं गृह्णन्ति ।