दुबई [UAE], सर्वं ध्यानं 33 तमे अल गफाल् 60ft पारम्परिकधौ सैलेन् दौडस्य विषये अस्ति, यत्र 120 तः अधिकाः धौ नौकाः तेषां सहभागितायाः पुष्टिः कृता अस्ति। अधुना ३३ तमे संस्करणे स्थिता एषा महान् दौडः स्वर्गीयेन शेख हमदा बिन् रशीद अल मक्तूम इत्यनेन स्थापिता, १९९१ तमे वर्षात् दुबई अन्तर्राष्ट्रीयसमुद्रीक्लबेन आयोजिता अस्ति ।इयं सर बौ नैर् द्वीपात् आरभ्य मू द्वीपं गच्छति, ततः समाप्तं भवति दुबई-तटः, ५० समुद्रीमाइलात् अधिकं दौडदूरं व्याप्नोति । उच्च-आयोजक-समित्या उक्तं यत् श्वः भवितुं शक्नुवन्तः बृहत्-दौड-क्रीडायां १२३ धौ-नौकाः सहभागितायाः पुष्टिं कृतवन्तः। प्रचुरजीविकायाः ​​अन्वेषणार्थं गोताखोरी-मत्स्य-यात्राभ्यः गृहं प्रत्यागत्य ते सर्वे अरब-खातेः जले स्व-श्वेत-पालाः उत्थापयिष्यन्ति, स्व-पूर्वजानां अतीत-मार्गं स्वीकृत्य, समुद्री-क्रीडा-प्रेमिणः श्वः द्वि-कार्यक्रमस्य उत्सुकतापूर्वकं प्रतीक्षां करिष्यन्ति तथा च अल गफ्फा-दौडस्य ३३ तमे संस्करणे चॅम्पियनानाम् अभिषेकः, यस्मिन् १९९१ तमे वर्षे आरम्भात् गतवर्षे ३२ तमे संस्करणे यावत् १९ नौकाः दौडस्य इतिहासे स्वस्य चिह्नं त्यक्तवन्तः सन्ति प्रारम्भिकत्रिषु वर्षेषु (१९९१, १९९२, १९९३) ४३ पादपरिमितस्य धौ बोआ-वर्गस्य समावेशः आसीत्, १९९४ तमे वर्षे यावत् एषा दौडः पूर्णतया ६० पादपरिमितस्य धौ बोआ-वर्गस्य कृते समर्पिता अभवत्, यत्र ४३ पादपरिमितस्य धौ बोआ-वर्गस्य विजेतारः प्रथमत्रिवर्षाणि अभवन् . अरे: ए अविर् ४७ (१९९१), फारेस् ४६ (१९९२), अल अजियाब २२ (१९९३) च विजयीरूपेण उद्भूताः । प्रथमे ६० पादपरिमितस्य धौ-दौडस्य विजयः मन्सूरः ३६, तदनन्तरं बरका ३० (४ वारं), सेर्डाल् ८३ (२ वारं), अल गयोन् १७, दास् ४५, ए राएड् इत्यादयः नौकाः अभवन् ९२, अल ज़ीर् १६ (४ वारं), गाजी १०३ (५ वारं), एटलस् १२, अल कफा ४ जिलजल २५ (३ वारं), अल साहेल ३१, बुराक ३३, अल शौकी ९६, गतवर्षस्य रक्षकविजेता नमरान् २११ (२ ) टाइम्स्), तथा हाशिम १९९.