ब्रिजटाउन [बार्बाडोस्], टी-२० विश्वकप २०२४ जित्वा रोहितशर्मा-नेतृत्वेन इण्डिया-दलः बार्बाडोस्-नगरे तूफानस्य चेतावनीकारणात् अटत् अस्ति

मेन् इन ब्लू द्वितीयवारं प्रतिष्ठितं टी-२० डब्ल्यूसी ट्राफीं प्राप्तवान्, दक्षिण आफ्रिकादेशं बार्बाडोस्-नगरे सप्तरनेन पराजितवान् ।

सम्प्रति मेन् इन ब्लू हिल्टनहोटेल् इत्यत्र निवसन्ति तथा च रविवासरे रात्रौ स्थानीयसमये बारबाडोस्-नगरात् बेरिल-तूफानः गमिष्यति यस्य कृते विमानस्थानकं बन्दं कृतम् अस्ति। चक्रवातस्य कारणेन नगरे निषेधाज्ञा कृता अस्ति।

पत्रकारैः सह वदन् भारते क्रिकेट् नियन्त्रणमण्डलस्य सचिवः जयशाहः अवदत् यत् ते बार्बाडोस्-देशे 'अटन्' सन्ति, यात्रायोजना स्पष्टा जातः चेत् ते अभिनन्दनस्य विषये चिन्तयिष्यन्ति इति।

"भवद्भिः इव वयम् अपि अत्र अटन्तः स्मः। यात्रायोजना स्पष्टा भवति ततः परं वयं अभिनन्दनस्य विषये चिन्तयिष्यामः" इति शाहः ESPNcricinfo इत्यनेन उद्धृतवान्।

प्रतियोगितायाः अन्तिमक्रीडायाः सारांशं दत्त्वा भारतं टॉस् जित्वा प्रथमं बल्लेबाजीं कर्तुं विकल्पितवान् । ३४/३ यावत् न्यूनीकृत्य विराट् (७६) अक्षरपटेल् (३१ कन्दुकयोः ४७, एकः चतुः चत्वारि षट् च) ७२ रनस्य प्रतिआक्रमणसाझेदारी भारतस्य क्रीडायां पुनः स्थापिता विराट्-शिवम-दुबे-योः मध्ये ५७ रनस्य स्थापनेन (१६ कन्दुकयोः २७, त्रीणि चतुष्काणि, एकः षट् च) भारतं २० ओवरेषु १७६/७ इति स्कोरं कृतवान्

एसए-क्लबस्य कृते केशवमहाराजः (२/२३) अनरिच् नॉर्ट्जे (२/२६) च शीर्ष-गेन्दबाजौ आस्ताम् । मार्को जान्सेन्, एडेन् मार्क्राम् च एकैकं विकेटं गृहीतवन्तौ ।

१७७ रनस्य धावनस्य अनुसरणं कृत्वा प्रोटियास् १२/२ यावत् न्यूनीकृतः ततः क्विण्टन् डी कोक् (३१ कन्दुकयोः ३९, चत्वारि सीमाः षट् च) त्रिस्टन् स्टब्स् (२१ कन्दुकेषु ३१, त्रीणि च) इत्येतयोः मध्ये ५८ रनस्य साझेदारी अभवत् चतुर्णां षट् च) एसए पुनः क्रीडायां आनयत् । हेनरिच् क्लासेन् इत्यस्य अर्धशतकं (२७ कन्दुकयोः ५२, द्वौ चतुष्कं पञ्चषट् च) भारतात् क्रीडां दूरीकर्तुं धमकीम् अयच्छत् । परन्तु आर्षदीपसिंहः (२/१८), जसप्रीतबुमराहः (२/२०) हार्दिकः (३/२०) च डेथ ओवरेषु उत्तमं पुनरागमनं कृत्वा २० ओवरेषु एसए १६९/८ यावत् स्थापितवन्तः।

विराट् स्वस्य प्रदर्शनस्य कृते 'क्रीडायाः खिलाडी' इति पुरस्कारं प्राप्तवान् । अधुना २०१३ तमे वर्षे चॅम्पियन्स् ट्राफी-पश्चात् प्रथमं ICC-उपाधिं प्राप्य भारतेन ICC-ट्रॉफी-अनवृष्टिः समाप्तवती अस्ति ।