शनिवासरे सिन्हुआ-समाचार-संस्थायाः सूचनानुसारं आन्तरिकमन्त्री अली येर्लिकायस्य वक्तव्ये उक्तं यत्, दियारबाकिर-प्रान्तस्य सिनार्-मण्डले, मार्डिन्-प्रान्तस्य माजिदागी-मण्डले च विस्तृतेषु कृषिक्षेत्रेषु कूप-अग्निः इति कारणेन गुरुवासरे रात्रौ अयं अग्निः आरब्धः।

प्रचण्डवायुना प्रेरितः अग्निः अग्निशामकैः नियन्त्रणे आनेतुं पूर्वं द्रुतगत्या विशालक्षेत्रं व्याप्तवान् इति शुक्रवासरे येर्लिकाया अवदत्।

अधिकारिभिः अग्निकारणस्य अन्वेषणं आरब्धम् इति न्यायमन्त्री यिल्माज् तुन्क् शुक्रवासरे सामाजिकमाध्यममञ्चे X इत्यत्र अवदत्।

उप-आन्तरिकमन्त्री मुनीर करालोग्लुः अवदत् यत् अग्न्याधानेन कुलम् १५,१०० डेकेर् (प्रायः १५१० हेक्टेर्) भूमिः प्रभाविता अस्ति।

अग्निना प्रभाविता ५००० एकराधिका भूमिः अकटितानि यवगोधूमक्षेत्राणि इति करालोग्लुः अपि अवदत्।