२४ प्रान्तेषु कृतानां अभियानानां अनन्तरं पश्चिमे इज्मिर् प्रान्ते ६,३२५ प्राचीनमुद्राः अन्ये च ९९७ ऐतिहासिकवस्तूनि जप्तवन्तः इति येर्लिकायः एक्स इत्यत्र अवदत्।

मन्त्री अपि अवदत् यत् शङ्किताः अवैध उत्खननद्वारा तुर्किए-नगरस्य ऐतिहासिकवस्तूनि प्राप्तवन्तः, अन्यायपूर्णलाभं ​​प्राप्तुं विदेशेषु नीलामगृहेषु अवैधरूपेण विक्रीतवन्तः इति सिन्हुआ-समाचारसंस्थायाः समाचारः।

संदिग्धानां बैंकखातस्य आन्दोलनस्य परीक्षणेन ज्ञातं यत् यूरोप-अमेरिका-देशयोः पञ्च नीलामगृहाणि विदेशीयमुद्रायां प्रायः ७२ मिलियनलीरा (२.१९ मिलियन अमेरिकीडॉलर्) संस्थायाः सरगामिने तस्य परिवारस्य सदस्येभ्यः च स्थानान्तरितवन्तः

२०२० तमे वर्षे क्रोएशियादेशे जप्ताः तुर्कीमूलस्य केचन १०५७ ऐतिहासिकवस्तूनि अपि संस्थायाः क्रियाकलापस्य भागरूपेण विदेशेषु नीताः