जयपुरं, राजस्थानं तीव्रतापस्थितेः पकडेन निरन्तरं रीलं कृतवान् यत्र बार्मेरः बुधवासरे ४८ डिग्री सेल्सियसपर्यन्तं सर्वाधिकं तापमानं प्राप्तवान्।

स्थितिं दृष्ट्वा राज्यसर्वकारेण अल-विभागीय-आयुक्तानां, अतिरिक्त-संभागीय-आयुक्तानां, जिला-संग्रहकर्तृणां, अतिरिक्त-जिल्ला-संग्रहकर्तृणां, उप-विभागीय-अधिकारिणां च पत्रं अग्रे आदेशं यावत् रद्दं कृतम्।

राज्ये तापमानस्य उच्छ्रितत्वात् स्वास्थ्याधिकारिणः सर्वकारीयचिकित्सालयेषु सर्वेषां वैद्यानाम् एकस्य पैरामेडिकलकर्मचारिणां पत्राणि पूर्वमेव रद्दं कृतवन्तः आसन्।

दिने अधिकतमं तापमानं बार्मेर्-नगरे ४८ डिग्री, फालोडी-नगरे ४७., फतेहपुर-नगरे (सिकर-नगरे ४७.६ डिग्री), चुरु-नगरे ४७.५ डिग्री, जाले-जैसलमेर्-नगरे ४७.२ डिग्री, वनस्थल-नगरे (टोङ्क्)-नगरे ४७.१ डिग्री सेल्सियस् च आसीत्

तथैव पिलानीनगरे ४६.८ डिग्री सेल्सियस, इ गंगानगरे ४६.७ डिग्री सेल्सियस, जोधपुरनगरे ४६.५ डिग्री सेल्सियस, बीकानेरनगरे ४६.४ डिग्री सेल्सियस कोटानगरे ४६.३ डिग्री सेल्सियस, डुंगरपुरे ४६.१ डिग्री सेल्सियस, जयपुरे ४५. डिग्री सेल्सियस इति अभिलेखः अभवत् ।

जनस्वास्थ्यस्य (चिकित्सा तथा स्वास्थ्यविभागस्य) निदेशकः डॉ. रविप्रकाश माथुरः अवदत् यत् सरकारी अस्पतालेषु चिकित्सकानाम्, नर्सानाम्, पैरामेडिकलकर्मचारिणां च पत्रं रद्दं कृतम् अस्ति। तापघातस्य निवारणस्य चिकित्सायाश्च आवश्यकव्यवस्थाः सुनिश्चित्य तेभ्यः निर्देशः दत्तः अस्ति ।

मौसमकेन्द्रस्य जयपुरस्य निदेशकः राधेयश्यामशर्मः अवदत् यत् मेमासस्य तापमानं सामान्यतया अधिकं भवति तथा च न्यूनतमं एकसप्ताहं यावत् तापतरङ्गस्य वर्तनं निरन्तरं भविष्यति इति अपेक्षा अस्ति।

आगामित्रयदिनानि यावत् मौसमविभागेन अलवर, भरतपुर, दौसा, ढोलपुर, जयपुर, झुंझुनू, करौली सीकर, बाड़मेर, बीकानेर, चूरु, हनुमानगढ, जैसलमेर, जोधपुर, नागौर, गंगानगर इत्यत्र भयंकर उष्णताप्रवेशस्य पूर्वानुमानं कृतम् अस्ति।

रात्रौ अपि अनेकक्षेत्रेषु तापमानं असहजतया अधिकं आसीत् । मंगलवासरे रात्रौ अनेकेषु क्षेत्रेषु ३० डिग्री सेल्सियस तापमानं लङ्घयति ।

मेडिकासेवासम्बद्धेषु कार्यालयेषु नियन्त्रणकक्षाः २४ घण्टाः कार्यरताः भविष्यन्ति इति डॉ. माथुरः अवदत्।

सः अवदत् यत् तापघातरोगिणां कृते शय्याः आरक्षितुं सर्वेषु चिकित्सासंस्थासु आवश्यकौषधानां, परीक्षणसुविधानां च उपलब्धतां सुनिश्चित्य निर्देशाः दत्ताः सन्ति।

अपि च एम्बुलेन्स-वाहनेषु वातानुकूलकाः कार्यरताः सन्ति इति सुनिश्चितं करणीयम् इति डॉ. माथुरः अवदत्।

पीएचईडी सचिव डॉ समित शर्मा सर्वान् क्षेत्राधिकारिणः कर्मचारी च मुख्यालये उपस्थिताः भवेयुः इति निर्देशं दत्तवान्। तेभ्यः निर्देशः दत्तः यत् ते अनुज्ञां विना th मुख्यालयं न त्यजन्तु।

अधिकारिभ्यः कर्मचारिभ्यः च ग्रीष्मकालस्य अवकाशः न दीयते यावत् अग्रे आदेशः न भविष्यति। परन्तु आपत्कालस्य सन्दर्भे अधीक्षकः अभियंता o मण्डलस्य अधिकतमं त्रयः दिवसाः अवकाशं अनुमोदयितुं शक्नोति।

डॉ शर्मा इत्यनेन उक्तं यत् शिखरभारस्य सन्दर्भे विद्युत्विभागस्य अधिकारिभिः सह समन्वयेन समर्पिते फीडरस्य पम्पगृहस्य च विद्युत्प्रदायरेखासु विद्युत्सप्लाई निर्बाधरूपेण स्थापिता भविष्यति, येन पेयजलस्य आपूर्तिः कारणतः प्रभाविता न भवति to power tripping, fault इत्यादि।