ताइपे [ताइवान], ताइवानस्य विपक्षनियन्त्रितसंसदः कानूनीसंशोधनानाम् एकां श्रृङ्खलां अनुमोदितवान् यस्य उद्देश्यं राष्ट्रपति लाई चिंग-ते इत्यस्य अधीनं वीं सर्वकारस्य जाँचं कर्तुं विधायकानाम् अधिकारं वर्धयितुं भवति, यः २० मे दिनाङ्के पदं स्वीकृतवान् इति वॉयस् ओ अमेरिका इत्यनेन ज्ञापितं व्यापकविरोधानाम् दिवसानां अभावे अपि मे १७ दिनाङ्कात् आरभ्य, यस्मिन् शतशः ओ सहस्राणि प्रदर्शनकारिणः आकर्षिताः, चीन-अनुकूलः कुओमिन्ताङ्गः (केएमटी) तथा लघु ताइवान-जनपक्षः (टीपीपी) च स्वस्य संयुक्तबहुमतस्य उपयोगेन विधेयकानाम् पारितीकरणं कृतवान् o मंगलवासरे। एते विधेयकाः कानूनरूपेण राष्ट्रपतिस्य हस्ताक्षरस्य प्रतीक्षां कुर्वन्ति यदा समर्थकाः केएमटी विधायीकाकसस्य संयोजकः फू कुन्-ची सहितः तर्कयति यत् संशोधनेन भ्रष्टाचारस्य निवारणाय विधायिकायाः ​​सशक्तीकरणं च भविष्यति तथा च एतत् कदमः नागरिकसमाजस्य अन्तः महत्त्वपूर्णचिन्ता उत्पन्नवती अस्ति तथा च academia "अधुना यदा ताइवानस्य विधायिका विधेयकं पारितवान्, तदा विधायकाः भविष्ये अल भ्रष्टाधिकारिणः सर्वविधकदाचारस्य च उद्घाटनं करिष्यन्ति," इति टिप्पणीं कृतवान् फू, wh भ्रष्टाचारप्रकरणानाम् अन्वेषणार्थं "विशेषजागृतिदलस्य" स्थापनायाः योजनां घोषितवान्, Voice of इत्यस्य अनुसारम् America report यथा विधायकाः संशोधनेषु मतदानं कृतवन्तः, सहस्राणि आन्दोलनकारिणः "चीनस्य राजनैतिकहस्तक्षेपं अङ्गीकुर्वन्" इति वाक्यं धारयन् विशालस्य श्वेतस्य कन्दुकस्य परितः गच्छन् असहमतिम् अवाप्तवन्तः। आलोचकाः विपक्षदलेषु लोकतान्त्रिकमान्यतानां परिहारं कुर्वन्ति ख पर्याप्तं अन्तरदलं विना विधायिकाप्रक्रियायाः द्रुतगतिः इति आरोपयन्ति negotiations ७८ वर्षीयः सेवानिवृत्तः लियाओ यान्-चेङ्गः शोचति स्म यत्, "ताइवानस्य संसदे लोकतान्त्रिकवार्तालापतन्त्रम् अस्ति, परन्तु विपक्षदलानां आग्रहः यत् विधेयकं सम्यक् विचारं विना विधायिकायाः ​​माध्यमेन धक्कायितुं नियमितरूपेण लोकतान्त्रिकप्रथानां उल्लङ्घनं जातम्। चिन्ता अग्रिमचतुर्वर्षेषु लाइ प्रशासनस्य शासनं क्षीणं कर्तुं विपरीतपक्षैः विधायिकशक्तयोः सम्भाव्यदुरुपयोगं यावत् विस्तारयति। 18 वर्षीयः छात्रः मैक्स वाङ्गः आशङ्कां प्रकटयति यत्, "यतो हि विपक्षदलाः अग्रिमचतुर्वर्षपर्यन्तं विधायिकायाः ​​नियन्त्रणं निर्वाहयिष्यन्ति, ते समुचितविधायकप्रक्रियायाः अनुसरणं विना अस्य विवादास्पदस्य विधेयकस्य माध्यमेन रैम्पं कर्तुं शक्नुवन्ति। सुधाराः पारिताः on Tuesday grant Lawmakers the authority to demand annua reports from the president and interrogate government officials अतिरिक्तरूपेण विधायिका सर्वकारीयबजटेषु वर्धितं नियन्त्रणं प्राप्नोति तथा च सर्वकारीयपरियोजनानां अन्वेषणस्य abilit यदा सत्ताधारी डेमोक्रेटिक प्रोग्रेसिव पार्टी (DPP) सुधाराणां निन्दां करोति, तर्कयति यत् ते could undermine Taiwan's democracy, the KMT contends that th amendments are necessary to rein in the president's extensive powers तथापि, सुधारस्य संवैधानिकतायाः विषये चिन्ता बृहत् भवति लेगा विद्वांसः तथा च बार एसोसिएशन आक्षेपान् उत्थापितवन्तः, येन चीनगणराज्यस्य संविधानस्य सम्भाव्य उल्लङ्घनस्य सुझावः अस्ति , यथा VOA Huang Cheng-Yi, Academia Sinica इत्यस्य कानूनीविशेषज्ञेन ज्ञापितं, संवैधानिकचिन्तानां प्रकाशनं कृतवान्, यत् सूचयति यत् सुधारस्य केचन पक्षाः असंवैधानिकाः इति गण्यन्ते। सः प्रत्याशयति यत् डीपीपी संवैधानिकन्यायालये सुधारान् चुनौतीं दास्यति विश्लेषकाः चेतयन्ति यत् संशोधनाः विपक्षदलानां साहसं कर्तुं शक्नुवन्ति टी लाइ प्रशासनं लक्ष्यं कृत्वा अन्वेषणं प्रारभन्ते, सम्भाव्यतया नीतिकार्यन्वयनं बाधितुं शक्नुवन्ति तथा च राष्ट्रियसुरक्षां क्षीणं कुर्वन्ति Despite mounting pressure, President Lai is expected to exercise hi संवैधानिकाधिकारः यत् विधायकाः सुधाराणां पुनर्विचारं कर्तुं अनुरोधं कुर्वन्ति। संसदीयबहुमतस्य आज्ञां न कुर्वन् कोऽपि एकः दलः नास्ति, ताइवानः politica gridlock इत्यस्य कृते braces, यत् रक्षाव्ययस्य समाजकल्याणनीतीनां च प्रभावं कर्तुं शक्नोति अकादमिया सिनिका इत्यत्र Huang सावधानं करोति यत् निरन्तरं राजनैतिक gridlock ताइवानस्य लोकतान्त्रिकव्यवस्थां प्रभावितुं शक्नोति, सर्वेषां राजनैतिकदलानां मध्ये संवादस्य सम्झौतेश्च आवश्यकतां रेखांकयति लोकतान्त्रिकशासनस्य रक्षणार्थं इति वॉयस् आफ् अमेरिकन् इति वृत्तान्तः।