मुम्बई (महाराष्ट्र) [भारत], शिवसेना (यूबीटी) नेता आदित्य ठाकरे सोमवासरे महाराष्ट्र मुख्यमन्त्री प्रति जिबे गृहीतवान्। एकनाथशिण्डे इत्यस्मै "महाराष्ट्रस्य अवैधसीएम" इति वदन् ठाकरे शिण्डे इत्यस्य आलोचनां कृत्वा मुम्बई तटीयमार्गपरियोजनायाः विकासे तस्य कोऽपि संलग्नता नास्ति इति प्रतिपादितवान्

तटीयमार्गपरियोजनायाः उद्घाटनविषये एकनाथशिण्डे इत्यस्य लक्ष्यं कृत्वा ठाकरे अवदत् यत्, "अवैधः सीएम प्रत्येकं ५०० मीटर् उद्घाटनार्थं गच्छति, तटीयमार्गे न तस्य न च फडनाविस् (देवेन्द्र फडणविस्) इत्यस्य किमपि संलग्नता अस्ति।

संवाददातृभिः सह सम्भाषणं कुर्वन् आदित्य ठाकरे अपि वर्लीनगरे बीडीडी चावलानां विषये उक्तवान्, "गत २५ वर्षाणि यावत् एषा परियोजना प्रचलति स्म। एम.वी.ए चरणः प्रायः समाप्तः अस्ति" ।

सः अपि अवदत् यत्, "यदि वयं सर्वकारे आसन् तर्हि २०२३ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं सम्पूर्णा परियोजना सम्पन्ना स्यात्" इति ।

स्वस्य आधिकारिकं X-हन्डलं गृहीत्वा आदित्यठाकरे अपि चावलानां विषये पोस्ट् कृत्वा परियोजनां समये एव सम्पन्नं कर्तुं विश्वासं प्रकटितवान्। सः पोस्ट् कृतवान्, "महाविकास अघादी तथा दलप्रमुख उद्धवसाहेब ठाकरे इत्येतयोः माध्यमेन वर्लीनगरस्य बीडीडी चालवासी इत्यस्य योग्यगृहस्य स्वप्नः पूर्णः भवति। यथासाधारणम् अद्य अत्र पुनर्विकासपरियोजनायाः कार्यं द्रष्टुं परियोजनास्थलं गतवान्। सह चर्चां कृत्वा।" अत्रत्यानां अधिकारिणां, परियोजनायां सम्मुखीभूतानि कष्टानि समस्यानि च ज्ञातानि, सर्वान् बाधान् अतिक्रम्य, एषा परियोजना समये एव सम्पन्नः भविष्यति इति वयं विश्वसिमः।

अन्यस्मिन् ट्वीट् मध्ये सः पुनर्विकासपरियोजनायाः आरम्भार्थं एमवीए-सर्वकारस्य प्रशंसाम् अकरोत्, प्रथमचरणं वर्षस्य अन्ते यावत् सम्पन्नं भविष्यति इति च प्रतिपादितवान् सः अवदत् यत्, "बीडीडी चावल्स् वर्ली इत्यस्य दर्शनं सर्वदा विशेषं भवति। २०२१ तमस्य वर्षस्य अगस्तमासस्य प्रथमे दिने वयं एमवीए-सर्वकारस्य रूपेण अस्याः मेगा-पुनर्विकास-परियोजनायाः कार्याणि आरब्धवन्तः, अद्य च, वयं पश्यामः यत् प्रथमचरणस्य अन्ते यावत् पूर्णः भविष्यति year.Worli इत्यत्र सहस्राणि परिवाराः ५०० वर्गफुटपरिमितेषु गृहेषु गमिष्यन्ति, उत्तमगुणवत्तायाः जीवनस्य च प्रवेशं प्राप्नुयुः, नगरस्य मध्ये।

सः अपि अवदत् यत्, "केचन चावलाः प्रायः १०० वर्षाणि पुराणाः सन्ति, पुनर्विकासस्य प्रतिज्ञा च विभिन्नैः सर्वकारैः २५ वर्षाणि यावत् कृता । तत्कालीनस्य सी.एम., उद्धव ठाकरे इत्यस्य नेतृत्वे एम.वी.ए.-सर्वकारः एव कार्याणि आरब्धवान्, शीघ्रं च कृतवान् पुनर्विकासस्य गतिः वयं मासद्वये एकवारं तत्र गच्छामः, वेगं पश्यन्, उत्पद्यमानानां विषयाणां तृणं निष्कासयितुं च।