इरोडे (तमिलनाडु), बुर्गुर-वनक्षेत्रे i इरोडे-मण्डले मंगलवासरे एकः दुष्टः गजः एकस्य कृषकस्य हत्यां कृतवान्, तस्य मृतशरीरं च प्रायः १५ घण्टानां अनन्तरं बरामदः अभवत् इति पुलिस-अधिकारिणः अवदन्।

पुलिस-अनुसारं इरोड-जिल्ला-वनक्षेत्रस्य अन्तर्गतं बुर्गुर-वन-परिधिस्य बेजालट्टी-वनक्षेत्रस्य ४८ वर्षीयः मातान्, यस्य स्वामित्वं पञ्च-षड्-अधिकं गाव-बकयोः स्वामित्वं आसीत्, सः स्वस्य पशवः चरितुं दत्तुं वने स्थिते पोन्नाचियाम्मन-मन्दिरक्षेत्रं गतः। मंगलवासरे सायं ४ वादनस्य समीपे एकः दुष्टः गजः, यः क्षेत्रे भ्रमितः आसीत्, सः माधन् इत्यस्य उपरि आक्रमणं कृत्वा तं स्थले एव पदाति कृत्वा मृतवान्।

ग्रामजनाः सायं प्रायः ६ वादने वनाधिकारिणः बुर्गुरपुलिसं च सूचितवन्तः, बु क्षेत्रे प्रकाशस्य अभावात् पुलिस वनकर्मचारिणौ द्वौ अपि स्थानं प्राप्तुं न शक्तवन्तौ मृतस्य माधनस्य शवं च पुनः प्राप्तुं न शक्तवन्तौ।

बुधवासरे प्रातःकाले वनाधिकारिभिः सह पुलिसदलः तत्स्थानं गत्वा शवम् अवाप्तवान्। शवपरीक्षायै अन्थियुर् शासकीयचिकित्सालये प्रेषितम् अस्ति।

बुर्गुरपुलिसः गजेन पदातिकारणात् मृत्योः प्रकरणं पंजीकृतवान् अस्ति an अन्वेषणं कुर्वन्ति।