राष्ट्रीयमौसमसेवा (NWS) गुरुवासरे स्वस्य नवीनतमं अद्यतनं जारीकृतवती यत् कार्यसप्ताहस्य अन्ते यावत् पश्चिमस्य अधिकांशभागस्य कृते "खतरनाकः अभिलेखविध्वंसकः" तापः निरन्तरं भविष्यति।

लासवेगास्-नगरे ११५ डिग्री फारेनहाइट् (४६.१ डिग्री सेल्सियस) अधिकं वा तापमानं कृत्वा दीर्घतमदिनानां नूतनः अभिलेखः स्थापितः । नेवाडादेशस्य सर्वाधिकजनसंख्यायुक्ते नगरे गुरुवासरे मध्याह्ने हैरी रीड् अन्तर्राष्ट्रीयविमानस्थानके तापमानं ११५ डिग्रीपर्यन्तं भवति इति कारणेन क्रमशः षट् दिवसाः अभिलेखिताः इति एनडब्ल्यूएस लासवेगास् इत्यनेन सोशल मीडिया एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये घोषितम्।

इदानीं कैलिफोर्निया-देशस्य सैक्रामेण्टो-सैन्-जोआकिन्-उपत्यकयोः तापमानं द्वौ सप्ताहौ यावत् क्रमशः १०० डिग्री फारेनहाइट् यावत् अभवत्, येन शनिवासरपर्यन्तं तापस्य चेतावनीनां विस्तारः अभवत् इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

अन्यत्र एरिजोना-देशस्य किङ्ग्मैन्-नगरे, ओरेगन-देशस्य सेलेम्-पोर्ट्लैण्ड्-नगरे च अस्मिन् सप्ताहे अभिलेख-उच्चतापमानं पञ्जीकृतम् अस्ति ।

एनडब्ल्यूएस-संस्थायाः गुरुवासरे पूर्वं पूर्वानुमानेन चेतावनी दत्ता यत्, “बहुजनानाम् कृते एषः तापस्य स्तरः तापसम्बद्धानां रोगानाम् अत्यन्तं जोखिमं जनयिष्यति यदा पर्याप्तं शीतलनं जलीकरणं वा न प्राप्यते।

दुःखदं यत् गतसप्ताहात् आरभ्य कैलिफोर्निया, ओरेगन्, एरिजोना च देशेषु अत्यधिकतापेन वर्धमानसङ्ख्यायाः मृत्योः शङ्का वर्तते इति राज्यस्य चिकित्सापरीक्षकाणां वार्तापत्राणां च अनुसारम्।

कैलिफोर्निया-देशस्य सांताक्लारा-मण्डले गुरुवासरे काउण्टी-चिकित्सा-परीक्षक-कोरोनर-कार्यालयस्य सूचना अस्ति

ओरेगन्-देशे गुरुवासरपर्यन्तं सम्भाव्यतया तापसम्बद्धानां मृत्योः संख्या १४ यावत् वर्धिता इति राज्यस्य चिकित्सापरीक्षकस्य कार्यालयेन उक्तम्।

तप्तावस्थायाः कारणात् वन्यजलाग्निस्य त्रासः अपि अधिकः अभवत् । गुरुवासरे पश्चिमे सर्वत्र अग्निशामकाः अत्यन्तं तापमाने बहुविधज्वालानां विरुद्धं युद्धं कुर्वन्ति स्म।

सम्प्रति कैलिफोर्निया-देशे १९ सक्रिय-वन्य-अग्नि-घटनानि सन्ति, यत्र जुलै-मासस्य ५ दिनाङ्के आरब्धः सरोवर-अग्निः अपि अस्ति, यया ३४,००० एकर्-अधिकभूमिः दग्धः कैलिफोर्निया-देशस्य वन-अग्नि-संरक्षण-विभागस्य (Cal Fire) इत्यस्य अनुसारं तया पर्वतस्य प्रायः २०० गृहेभ्यः निष्कासनस्य आदेशाः प्रेरिताः, केवलं १६ प्रतिशतं गृहं नियन्त्रितम्

Cal Fire इत्यस्य आँकडाभिः सूचितं यत् अस्मिन् वर्षे वन्यजलाग्निऋतुः पूर्वपञ्चवर्षेभ्यः महत्त्वपूर्णतया अधिकं सक्रियः आसीत् । गुरुवासरपर्यन्तं सम्पूर्णे कैलिफोर्निया-देशे ३,५७९ तः अधिकाः वन्य-अग्नयः २१९,२४७ एकर्-भूमिं दग्धवन्तः, येन पञ्चवर्षीय-सरासरी ४९,७५१ एकर्-भूमिः अस्मिन् एव काले अतिक्रान्तवती

हवाईदेशः न मुक्तः अस्ति । बुधवासरे अग्निशामकाः पर्वतस्य सानुषु वन्यजलाग्निना सह युद्धं कर्तुं माउई-नगरस्य हलेआकाला-राष्ट्रियनिकुञ्जं बन्दं कृतवन्तः, आगन्तुकाः रात्रौ यावत् स्ववाहनेषु अटन्ति स्म, यावत् गुरुवासरे प्रातः अग्निशामकदलैः मार्गाः स्वच्छाः न कृताः।

अग्नि-जोखिमस्य वर्धनस्य प्रतिक्रियारूपेण ओरेगन-वाशिङ्गटन-देशयोः अधिकारिणः नूतनानां प्रज्वलनानां निवारणाय दहनप्रतिबन्धान् अन्यप्रतिबन्धान् च कार्यान्वितवन्तः अधिकांशेषु क्षेत्रेषु कैम्प फायर, चेनसॉ इत्यस्य संचालनं, लक्ष्यशूटिंग् इत्यादीनि क्रियाकलापाः निषिद्धाः सन्ति ।