एप्रिलमासः तनावजागरूकतायाः मासः इति ज्ञायते ।

अद्यतनस्य द्रुतगतिजगति सर्वेषां युगस्य जनाः अपूर्वस्तरस्य दबावस्य तनावस्य च सामनां कुर्वन्ति, येन मानसिक-शारीरिक-स्वास्थ्य-चुनौत्ययोः उदयः भवति

गुरुग्रामस्य आर्टेमी-अस्पताले न्यूरोइण्टरवेन्शन-निदेशकः, स्ट्रोक्-इकाईयाः सह-प्रमुखः च विपुलगुप्तः आयएएनएस-सञ्चारमाध्यमेन अवदत्

वैद्यः अवलोकितवान् यत् तनावः निद्रायाः स्वरूपं बाधितुं शक्नोति, यत् कठिनतया निद्रां गन्तुं वा निद्रां स्थातुं वा शक्नोति, यत् उच्चरक्तचापः, हृदयरोगः, आघातः इत्यादीनां हृदयरोगाणां जोखिमं वर्धयितुं शक्नोति।

"दीर्घकालीनतनावः शारीरिकप्रतिक्रियाणां झरनं प्रेरयति, यत्र कोर्टिसोल् एड्रेनालिन इत्यादीनां तनावहार्मोनानाम् उन्नतस्तरः समाविष्टः, यः सामान्यशरीरकार्यं बाधते।

"चिड़चिड़ा आन्तरिकलक्षणं (IBS) तथा जठरशोथ इत्यादयः पाचनविकाराः तनावेन सह अपि सम्बद्धाः सन्ति, यतः एतत् आतङ्कस्य गतिशीलतां बाधितुं शक्नोति तथा च सूजनं वर्धयितुं शक्नोति अपि च, दीर्घकालं यावत् तनावः हार्मोनल असन्तुलनेषु योगदानं दातुं शक्नोति, येन पुरुषेषु महिलासु च प्रजननविषयेषु टी भवति इति चिकित्सकः अवदत् .

ICICI Lombard General Insurance इत्यस्य दिसम्बरमासस्य २०२३ तमे वर्षे कृते अध्ययने भारते कदापि तृतीयः व्यक्तिः तनावेन सह जूझति इति अनावरणं कृतम् । प्रतिवेदने उक्तं यत् ७७ प्रतिशतं भारतीयाः न्यूनातिन्यूनम् एकं तनावस्य लक्षणं नियमितरूपेण अनुभवन्ति।

मनःसन्तोष-अभ्यासाः, स्वस्थजीवनशैल्याः आदतयः नियमितव्यायामः, सामाजिकसम्बन्धान् निर्वाहयितुं इत्यादयः सामना-तन्त्राणि तनावस्य प्रबन्धने महत्त्वपूर्णां भूमिकां निर्वहन्ति

दिव्या मोहिन्द्रू नामिका परामर्शमनोवैज्ञानिकः तनावस्य प्रबन्धनार्थं मनःसन्तोषध्यानस्य अन्वेषणं, गभीरं श्वसनं च सुझावम् अयच्छत् ।

सा जर्नलिंग् इत्यस्य चिकित्सामूल्यं, प्रकृतेः शक्तिं च सदुपयोगं च बोधितवती ।

"तनावप्रबन्धनार्थं बहिः समयं व्यतीतुं लाभं अन्वेष्टुम्। थि तनावनिवृत्तेः स्वाभाविकं दृष्टिकोणं प्रकाशयति यत् जागरूकतायाः अवधारणायाः सह सम्बद्धं भवति" इति सा IANS इत्यस्मै अवदत्।

आवश्यकतायां साहाय्यं प्राप्तुं महत्त्वम् अपि विशेषज्ञैः बोधितम्।

"कदा तनावः अभिभूतः भवति इति ज्ञातुं व्यावसायिकसहायतां प्राप्तुं च अहं सर्वोपरि। चिकित्सकस्य वा मानसिकस्वास्थ्यव्यावसायिकस्य वा दर्शनं आवश्यकं भवति whe लक्षणं स्थास्यति, दैनिककार्यक्षमतायां बाधां जनयति, अथवा physica रोगाणां कारणं भवति। तनाव जागरूकता मासः prioritis मानसिक कल्याणस्य समये स्मरणरूपेण कार्यं करोति। भवितुं आवश्यकतायां समर्थनं च अन्वेष्टुम्" इति विपुलः अवदत्।