नवीदिल्ली, ड्रोन् उद्योगस्य खिलाडयः गुरुवासरे क्षेत्रे स्वदेशीकरणस्य प्रवर्धनार्थं देशस्य अन्तः अधिकानुकूलनीतीः, प्रोत्साहनं, घटकपारिस्थितिकीतन्त्रं च आग्रहं कृतवन्तः।

वैश्विकदत्तांश-व्यापारगुप्तचर-मञ्चस्य Statista-अनुसारं भारतीय-ड्रोन-बाजारेण २०२४ तमे वर्षे २७ मिलियन-डॉलर्-रूप्यकाणां राजस्वं प्राप्तुं प्रक्षेपणं कृतम् अस्ति, यत्र २०२४ तः २०२८ पर्यन्तं ५.९६ प्रतिशतं CAGR (चक्र-वार्षिक-वृद्धि-दरः) भविष्यति

आयोजकः नेक्सगेन् एक्जिबिशन्स् इत्यनेन विज्ञप्तौ उक्तं यत्, "दिल्लीनगरे ड्रोन् इन्टरनेशनल् एक्स्पो २०२४ इत्यस्मिन् शिखरसम्मेलने सम्बोधयन् अद्य उद्योगविशेषज्ञाः पूर्णतया स्वदेशीकरणाय भारते सुदृढघटकनिर्माणस्य समर्थनार्थं उत्तमप्रोत्साहनानाम् अधिकानुकूलनीतीनां च आग्रहं कृतवन्तः।

गुरुवासरात् आरभ्य द्विदिनात्मके ड्रोन् इन्टरनेशनल् एक्स्पो २०२४ इत्यस्मिन् यूके, अमेरिका, इजरायल्, पोलैण्ड्, क्रोएशिया, यूएई, जर्मनी, कनाडा, सिङ्गापुर, ब्राजील्, हाङ्गकाङ्ग, ताइवान इत्यादीनां २५ तः अधिकानां देशानाम् नवीनतमनवीनीकरणानां प्रदर्शनं भवति।

"उद्योगस्य स्वदेशीकरणस्य प्रवर्धनार्थं एकः प्रमुखः क्षेत्रः भारते घरेलुघटकस्य प्रौद्योगिकीनिर्माणस्य च अनुकूलं विकासवातावरणं निर्माय तस्य समर्थनं करणीयम्। अस्माकं कृते उड्डयननियन्त्रकाणां, मोटरानां, बैटरीणां, अन्येषां च विविधानां घटकानां अनुसंधानविकासे अधिकनिवेशस्य आवश्यकता वर्तते, " ड्रोन निर्माण कम्पनी इन्फिनिटी आर्सेनल प्राइवेट लिमिटेड के कार्यकारी निदेशक एम सुन्दरराज ने कहा।

प्रौद्योगिक्याः प्रोत्साहनं प्रमुखम् अस्ति तथा च सर्वकारेण ड्रोन्-खण्डे अधिकानि ऊष्मायन-प्रौद्योगिकी-केन्द्राणि निर्मातव्यानि इति धक्ष-ड्रोन्स्-संस्थायाः उपाध्यक्षः जी रविचन्दः अवदत्।

ड्रोन्-यानस्य पायलट्-करणं तादृशं कौशलं नास्ति यत् भारतीय-विपण्ये सुलभतया उपलभ्यते अतः अस्माकं अस्मिन् क्षेत्रे अधिकान् विशेषज्ञानाम् आवश्यकता वर्तते |

"अस्य कृते बहु उच्चकौशलस्य आवश्यकता वर्तते, यत्र जनाः जटिल-ड्रोन्-यानानि उड्डीयन्ते। अतः अहं मन्ये यत् सर्वकारेण एतत् क्षेत्रं कथं दूरतरं लाभप्रदं विमानचालकानाम् आकांक्षिणां च विमानचालकानाम् कृते अन्वेष्टव्यं ये अस्मिन् उद्योगे प्रवेशं कर्तुम् इच्छन्ति" इति प्रवक्ता अवदत् ideaForge.

एक्स्पो-समारोहे २०० तः अधिकाः राष्ट्रिय-अन्तर्राष्ट्रीय-ड्रोन्-निर्मातारः स्वस्य उत्पाद-नवीनीकरणानां प्रदर्शनं कुर्वन्ति ।

द इन्टरनेशनल् पुलिस एक्स्पो २०२४ इत्यनेन सह संयोगेन भवितुं प्रवृत्तः अयं ड्रोन् एक्स्पो प्रमुखनिर्मातृणां नवीनसमाधानं अपि प्रकाशयति, निगरानीयतायां दीर्घकालं यावत् स्थायित्वक्षमतायां च उन्नतिं बोधयति इति आयोजनस्य आयोजकेन स्ववक्तव्ये उक्तम्।

आधुनिक आतङ्कवादीक्रियाकलापाः अधिकाधिकं परिष्कृताः सन्ति, येषु असममितरणनीतिः उपयुज्यते येन पारम्परिकसुरक्षापरिपाटनेषु महत्त्वपूर्णाः आव्हानाः सन्ति इति वक्तव्ये उक्तम्।

अन्तर्राष्ट्रीयपुलिस एक्स्पो २०२४ तथा ड्रोन् अन्तर्राष्ट्रीय एक्स्पो इत्येतयोः उद्देश्यं अत्याधुनिकड्रोनप्रौद्योगिकीनां साहाय्येन भारतस्य आतङ्कवादविरोधी कानूनप्रवर्तनक्षमतां च आधुनिकीकरणं कृत्वा एताः पारम्परिकसुरक्षाचुनौत्यं दूरीकर्तुं वर्तते।

आतङ्कवादविरोधी तथा कानूनप्रवर्तनक्षमतासु उन्नतप्रौद्योगिकीनां समावेशः सुरक्षादुर्बलतां सक्रियरूपेण सम्बोधयितुं शक्नोति, येन आतङ्कवादस्य प्रति दृढं गतिशीलं च प्रतिक्रिया सुनिश्चितं भवति इति तया अजोडत्।