वी.एम.पी.एल

नवीदिल्ली [भारत], जून १३ : भारते केशप्रत्यारोपणशल्यक्रियायाः अग्रणीः दशकद्वयाधिकं अनुभवं विद्यमानः डॉ. कपिल दुआ एशियाई केशपुनर्स्थापनशल्यचिकित्सकसङ्घस्य (AAHRS) अध्यक्षत्वेन घोषितः। चीनदेशे जूनमासस्य ६ दिनाङ्कात् ९ दिनाङ्कपर्यन्तं आयोजिते एएएचआरएसस्य अष्टमवार्षिकवैज्ञानिकसभायां शल्यचिकित्साकार्यशालायां च एषा घोषणा कृता।

पूर्वं २०२२-२०२३ तमे वर्षे अन्तर्राष्ट्रीयकेशपुनर्स्थापनशल्यक्रियासङ्घस्य (ISHRS) तथा २०१६-२०१७ तमे वर्षे केशपुनर्स्थापनशल्यचिकित्सकसङ्घस्य (AHRS) भारतस्य अध्यक्षत्वेन कार्यं कृतवान् डॉ. दुआ एकमात्रः भारतीयः केशप्रत्यारोपणशल्यचिकित्सकः अस्ति यः राष्ट्रियस्य नेतृत्वं कृतवान् , वैश्विकाः, अधुना च एशियायाः संस्थाः केशपुनर्स्थापने। एएएचआरएस-संस्थायां तस्य अध्यक्षता शैक्षिक-उपक्रमानाम् उन्नयनं, अभिनव-शल्य-प्रविधिनां पोषणं, सम्पूर्ण-एशिया-देशे व्यावसायिकानां मध्ये सहकार्यं वर्धयितुं च केन्द्रीक्रियते |.

"एएएचआरएस-सङ्घस्य अध्यक्षत्वेन नियुक्तः सन् अहं गहनतया गौरवान्वितः अस्मि। सम्पूर्णे एशियादेशे केशपुनर्स्थापनशल्यक्रियायाः वृद्धौ उत्कृष्टतायां च योगदानं दातुं अहं प्रतीक्षामि" इति डॉ. दुआ अवदत्।

डॉ कपिल दुआ विषये : १.

एके क्लिनिकस्य सहसंस्थापकः डॉ कपिल दुआ भारते केशप्रत्यारोपणशल्यक्रियायां प्रमुखः व्यक्तिः अस्ति । २० वर्षाणाम् अधिकविशेषज्ञतायाः सह सः राष्ट्रिय-एशिया-अन्तर्राष्ट्रीय-केश-पुनर्स्थापन-सङ्गठनेषु अग्रणी-तकनीकानां नेतृत्व-भूमिकानां च माध्यमेन क्षेत्रस्य महत्त्वपूर्णतया उन्नतिं कृतवान्

एशियाई केशपुनर्स्थापनशल्यचिकित्सकसङ्घस्य (AAHRS) विषये :

एएएचआरएस सम्पूर्णे एशियादेशे केशपुनर्स्थापनशल्यक्रियायां उच्चतमस्तरस्य प्रचारार्थं समर्पितः अस्ति। वार्षिकसम्मेलनानां, कार्यशालानां, शैक्षिककार्यक्रमानाञ्च माध्यमेन संघः शल्यचिकित्सकानाम् कृते ज्ञानस्य आदानप्रदानार्थं, कौशलस्य परिष्कारार्थं, रोगीनां परिचर्यायाः परिणामानां च वर्धनार्थं शोधकार्य्ये सहकार्यं कर्तुं मञ्चं प्रदाति