वाशिंगटन [अमेरिका], डिज्नी+ इत्यनेन जिली कूपरस्य 'प्रतिद्वन्द्वी' इत्यस्य निन्दनीयस्य उपन्यासस्य बहुप्रतीक्षितस्य रूपान्तरणस्य ट्रेलरस्य प्रथमचित्रस्य च विमोचनेन टाइटन्-सङ्घर्षस्य मञ्चः स्थापितः अस्ति

अस्मिन् वर्षे अन्ते प्रीमियरं कर्तुं निश्चिता एषा श्रृङ्खला स्वतन्त्रदूरदर्शनस्य जगति १९८० तमे दशके ग्लैमरस्य, कण्ठितप्रतियोगितायाः च सम्मोहकं मिश्रणं प्रदातुं प्रतिज्ञायते

रुट्शायर-नगरस्य काल्पनिक-मण्डले केन्द्रीकृतं 'रिवल्स्' दर्शकान् एकस्मिन् जगति डुबकी मारयति यत्र महत्त्वाकांक्षा, प्रतिद्वन्द्वी, व्यक्तिगत-षड्यंत्रं च टकरावं कुर्वन्ति ।

नाटकस्य हृदये द्वौ भयंकरः पुरुषौ रूपर्ट् कैम्पबेल्-ब्लैक् इति, यस्य चित्रणं एलेक्स् हैसेल् इत्यनेन कृतम्, यः एकः करिश्मान् पूर्व-ओलम्पिकः, संसदस्य सदस्यः च अस्ति, यः स्वस्य नारी-प्रवृत्ति-मार्गेण प्रसिद्धः अस्ति तथा टोनी बैडिन्घम्, यस्य भूमिकां कोरिनियम-दूरदर्शनस्य प्रभावशालिनः नियन्त्रकः डेविड् टेनन्ट् इत्यनेन कृतः ।

कथनं १९८६ तमस्य वर्षस्य पृष्ठभूमितः प्रकटितं भवति, यत् दूरदर्शन-उद्योगस्य कृते एकं महत्त्वपूर्णं वर्षम् अस्ति, यत्र एतौ शक्तिशालिनौ आकृतौ कटु-प्रतिद्वन्द्वतायां उलझितौ स्तः, या तेषां सावधानीपूर्वकं निर्मितं जीवनं विमोचयितुं धमकी ददाति, यथा समयसीमा

यथा यथा तनावाः वर्धन्ते तथा तथा श्रृङ्खला परस्परसम्बद्धपात्रजालस्य मध्ये महत्त्वाकांक्षायाः, प्रेमस्य, विश्वासघातस्य च जटिलतां अन्वेष्टुं प्रतिज्ञायते ।

तारकीय-कास्ट्-मध्ये सम्मिलिताः सन्ति सारा स्ट्रैटन-रूपेण कैथरीन-पार्किन्सनः, कैटलिन् ओ'हारा-रूपेण कैट्रिओना-चाण्डलरः, फ्रेडी-जोन्स्-रूपेण च डैनी-डायरः इत्यादयः इति डेड्लाइन्-अनुसारम्

कूपरस्य प्रियं उपन्यासं जनयन्ति इति पात्राणां समृद्धं टेपेस्ट्री जीवन्तं कर्तुं समूहः प्रतिज्ञायते ।

परियोजनायाः निर्माणं डोमिनिक ट्रेड्वेल्-कोलिन्स् इत्यस्य इण्डी बैनरेन हैप्पी प्रिन्स् इत्यनेन कृतम् अस्ति, यत्र ट्रेडवेल्-कोलिन्स्, लौरा वेड् च कार्यकारीनिर्मातृरूपेण लेखिकाः च रूपेण कार्यं कुर्वन्ति

'टेड् लासो' इत्यस्मिन् कार्ये प्रसिद्धः इलियट् हेगर्टी प्रारम्भिकप्रकरणानाम् मुख्यनिर्देशकरूपेण कार्यकारीनिर्मातृरूपेण च पतवारं गृह्णाति, येन बुद्धिमान् नाटकस्य च मिश्रणं सुनिश्चितं भवति

निर्माणदलेन लेखकानां विविधसमूहः संयोजितः अस्ति, यत्र सोफी गुडहार्ट्, मारेक् हॉर्न्, मिमी हेर्, क्लेर् नेलर इत्यादयः सन्ति ।

यथा यथा अमेरिकादेशे हुलु-इत्यत्र तथा अन्तर्राष्ट्रीयरूपेण डिज्नी+-इत्यत्र पदार्पणस्य प्रत्याशा वर्धते, तथैव 'रिवल्स्' उच्च-दाव-नाटकस्य १९८० तमे दशके नॉस्टेल्जिया-इत्यस्य च मिश्रणेन प्रेक्षकान् आकर्षयितुं निश्चितः दृश्यते