नवीदिल्ली, केन्द्रीयस्वास्थ्यमन्त्री जे पी नड्डा बुधवासरे उच्चभारयुक्तेषु राज्येषु क्षेत्रेषु च केन्द्रीकरणस्य आग्रहं कृतवान् यत्र डेंगू-रोगस्य प्रकोपः बहुधा ज्ञायते तथा च अधिकारिभ्यः डेंगू-निवारणाय जागरूकतायाश्च २४/७ केन्द्रीय-हेल्पलाइन-सङ्ख्यां निर्मातुं निर्देशं दत्तवान्।

देशे सर्वत्र डेंगू-स्थितेः समीक्षायै उच्चस्तरीय-समागमस्य अध्यक्षतां कृत्वा नड्डा एम्स्-सङ्घस्य सर्वेभ्यः केन्द्रसर्वकारस्य चिकित्सालयेभ्यः च प्रशिक्षितजनशक्तिः, औषधानि, अन्यैः रसदैः च पूर्णतया सुसज्जिताः समर्पिताः डेङ्गू-वार्डाः स्युः इति निर्देशं दत्तवान्

तेषां चिकित्सासुविधानां इष्टतमरूपेण उपयोगं कर्तुं रेफरलव्यवस्थां निर्मातुं अपि निर्देशः दत्तः अस्ति।

नड्डा इत्यस्मै राष्ट्रव्यापी डेंगू-रोगस्य स्थितिः, स्वास्थ्यमन्त्रालयस्य सज्जतायाः च विषये अवगतम् अभवत् ।

केन्द्रितस्य, समयसापेक्षस्य, सहकारिणां च कार्याणां परिणामेण १९९६ तमे वर्षे ३.३ प्रतिशतात् २०२४ तमे वर्षे ०.१ प्रतिशतं यावत् डेंगू-प्रकरणस्य मृत्युदरः न्यूनीकृतः इति सूचितम्

मानसूनस्य आरम्भेण यत् आव्हानं भवति, वर्षाऋतौ डेंगू-रोगस्य वर्धमानस्य खतरा च रेखांकयन् नड्डा डेंगू-विरुद्धं सज्जतायाः महत्त्वं बोधयति स्म

सः अधिकारिभ्यः डेंगूविरुद्धं निवारणं, निरोधं, प्रबन्धनं च उपायान् सज्जीकर्तुं, सुदृढं कर्तुं च निर्देशं दत्तवान्।

नड्डा अधिकारिभ्यः आग्रहं कृतवान् यत् ते मुख्यतया उच्चभारयुक्तेषु राज्येषु, क्षेत्रेषु च ध्यानं ददतु यत्र प्रकोपाः बहुधा ज्ञायन्ते। सः तान् राज्यैः सह सक्रियरूपेण कार्यं कर्तुं पृष्टवान् यत् ते डेंगू-निवारणस्य विषये मूर्तफलं आनेतुं शक्नुवन्ति।

सः विशेषतया आवास-नगरीयकार्याणां मन्त्रालयस्य (MoHUA), ग्रामीणविकासमन्त्रालयस्य (MoRD), शिक्षामन्त्रालयस्य, नगरनिगमानाम्, स्थानीयस्वसर्वकारस्य च सहभागितायाः अन्तरमन्त्रालयसमागमसमारोहे बलं दत्तवान् यत् डेंगूनिवारणनियन्त्रणस्य च स्वभूमिकायाः ​​उत्तरदायित्वस्य च विषये संवेदनशीलतां जनयति।

सः अवदत् यत् केन्द्रं डेंगू-क्रियाकलापानाम् निवारणाय नियन्त्रणाय च समये कार्यवाहीविषये राज्यैः सह सक्रियरूपेण संवादं कुर्वन् अस्ति।

डेंगू-रोगस्य निवारणं नियन्त्रणं च विषये हितधारकाणां मन्त्रालयानाञ्च भूमिकायाः ​​उत्तरदायित्वस्य च विषये संवेदनार्थं विविधाः अन्तरक्षेत्रीयसमागमाः आयोजिताः सन्ति आगामिषु वर्षेषु एतानि कार्याणि अधिकं सुदृढां भविष्यन्ति इति सः अवदत्।

संचारस्य जागरूकतावर्धनस्य च कार्याणां महत्त्वं प्रकाशयन् स्वास्थ्यमन्त्री अवदत् यत् सामान्यतया दिवा दंशयति इति एड्स् मशकस्य विषये समुदायानाम् संवेदनशीलतायै विद्यालयं गच्छन्तीनां बालकानां अन्येषां च जागरूकता-अभियानं विशाल-परिमाणेन क्रियते।

अस्मिन् अभियाने शरीरं पूर्णतया आच्छादितं भवति इति वस्त्रं धारयितुं विविधानि जलपात्राणि, घटादिपात्राणि च स्थगितजलरहितं स्थापयितुं च अन्तर्भवति।

टीवी, रेडियो, सामाजिकमाध्यमादिभिः मञ्चैः जागरूकतायाः कृते राष्ट्रव्यापीं IEC (सूचना, शिक्षा तथा संचारः) अभियानं देशे सर्वत्र गृहीतं भविष्यति।

मन्त्री अधिकारिभ्यः निर्देशं दत्तवान् यत् ते डेंगू-निवारणाय जागरूकतायाश्च कृते २४/७ केन्द्रीयसहायता-सङ्ख्यां निर्मातुम्, तथा च आपत्कालीनस्थितौ लक्षणानाम्, उपचारप्रोटोकॉलस्य, सहायतायाः च विषये प्रश्नानां समर्थनं कुर्वन्तु।

राज्येभ्यः अपि एतादृशानि हेल्पलाइनसङ्ख्यानि कार्यान्वितुं सल्लाहः दत्तः।

स्वास्थ्यसेवानां महानिदेशकः डॉ. अतुलगोएलः डेंगूप्रकोपस्य निवारणाय राज्येषु नगरपालिकासंस्थानां संवेदनशीलीकरणस्य आवश्यकतां प्रकाशितवान्। भवनेषु शीतलक-टङ्कयोः सुधारः अपि सः मशकप्रजननात् अप्रतिरक्षितः भवतु इति सुझावम् अयच्छत् ।