बेङ्गलूरु, राज्ये डेंगू-प्रकरणानाम् अत्यधिकवृद्धेः समाचारानां मध्यं कर्णाटकविधानसभायाः विपक्षनेता आर अशोकः रविवासरे सर्वकारेण आग्रहं कृतवान् यत् एतत् "आपातकालीनस्थितिः" इति घोषयितुं, परीक्षणं च मुक्तं कर्तुं च।

भाजपानेता डेंगू-प्रसारस्य निरीक्षणाय, नियन्त्रणाय च अन्येषु उपायासु प्रत्येकस्मिन् तालुक्-मध्ये कार्यदलस्य, नियन्त्रण-कक्षस्य च स्थापनायाः आवश्यकतायाः विषये अपि बलं दत्तवान्

"राज्ये जनवरीमासादारभ्य डेङ्गू-रोगस्य प्रकरणाः वर्धन्ते, डेंगू-रोगेण द्वौ बालकौ मृतौ, प्रतिदिनं च डेंगू-रोगेण त्रयः चत्वारः च मृताः इति सूचनाः सन्ति तथा च एतत् दुःखदम् अस्ति। राज्ये सर्वत्र जनानां मध्ये भयम् अस्ति, परन्तु... सर्वकारः अद्यापि न बिभेति" इति अशोकः अवदत्।

अत्रत्यं सर्वकारीयचिकित्सालये गत्वा संक्रमितरोगिभिः वैद्यैः च मिलित्वा पत्रकारैः सह वदन् सः अवदत् यत्, परीक्षितानां शतानां नमूनानां मध्ये १३-१४ प्रतिशतं डेंगू-रोगस्य पुष्टिः भवति, सहरोगेण पीडितानां मध्ये अधिकानि मृत्योः सूचनाः अपि सन्ति

"अतः डेंगू-रोगस्य नियन्त्रणं महत्त्वपूर्णम्.....सर्वकारेण प्रत्येकस्मिन् तालुके कार्यदलस्य गठनं कर्तव्यम् आसीत्, नियन्त्रणकक्षं स्थापयितव्यम् आसीत्, औषधानां आपूर्तिः सुनिश्चिता कर्तव्या आसीत्, यत् तेषां कृते न कृतम्" इति सः अजोडत्।

ततः परं कथयन् यत् सः सङ्गृहीतवान् इति सूचनानुसारं राज्ये डेङ्गू-रोगेण संक्रमिताः सन्ति इति सूचनानुसारं अशोकः अवदत् यत्, परीक्षणस्य व्ययः सर्वकारेण वहितव्यः।

"कोविड्-काले यथा वयं निःशुल्कपरीक्षणं कृतवन्तः...अहं सर्वकारेण आग्रहं करोमि यत् तत्क्षणमेव परीक्षणं निःशुल्कं करणीयम्। परीक्षणार्थं ६००-१,००० रुप्यकाणि गृह्यन्ते, निर्धनाः परीक्षणं कर्तुं असमर्थाः सन्ति" इति सः अवदत्।

सर्वकारेण सर्वेषु करं वर्धितम् इति दर्शयन् सः अवदत् यत्, "निःशुल्कपरीक्षणस्य मूल्यं प्रायः १० कोटिरूप्यकाणि भवितुम् अर्हति, किं सर्वकारः तावत् व्ययितुं असमर्थः?"

संक्रमितेषु बहवः बालकाः सन्ति इति अवलोक्य अशोकः अवदत् यत् सम्भवतः सर्वकारेण एतत् न अवलोकितम्।

"सर्वकारेण डेंगू-रोगं आपत्कालीनस्थितिः इति घोषयित्वा अधिकारिणां मध्ये सजगता उत्पद्येत" इति सः अवदत्।

सः स्वच्छतायाः आवश्यकतायाः, आशा-आङ्गनवाडी-कर्मचारिणां परिचालनं कृत्वा डेंगू-लक्षणयुक्तानां गृहे गृहे जाँचं स्थापयितुं, डेंगू-प्रकरणानाम् कृते चिकित्सालयेषु पृथक्-पृथक् वार्ड-स्थापनं, मशक-नियन्त्रणार्थं कोहरा-प्रकरणं, मध्ये जागरूकतां आश्वासनं च सृजति इति विषये अपि बोधितवान् ये जनाः स्थितिं दृष्ट्वा आतङ्किताः आसन्।