नवीदिल्ली, उद्योगस्य आन्तरिकव्यापारस्य च संवर्धनविभागेन (DPIIT) रसदव्ययस्य आकलनाय विस्तृतरूपरेखां विकसितुं 2023-24 यावत् व्ययस्य आकलनाय अध्ययनं कर्तुं च थिङ्कटैंक एनसीएईआर इत्यनेन सह सम्झौता कृता अस्ति।

वाणिज्य-उद्योग-मन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् चिन्तन-समूहः मार्गेषु, मोडेषु, उत्पादेषु, मालस्य प्रकारेषु, सेवा-सञ्चालनेषु च रसद-व्ययस्य भेदानाम् आकलनं अपि करिष्यति विभिन्नक्षेत्रेषु रसदस्य प्रभावेन सह प्रमुखनिर्धारकाणां पहिचानस्य अतिरिक्तं।

तया उक्तं यत् देशस्य रसदव्ययस्य नियमितरूपेण मूल्याङ्कनं निरीक्षणं च करणीयम् यथा व्ययविविधतायाः आँकडा उद्योगस्य नीतिनिर्मातृणां च लाभाय भविष्यति।

अस्मिन् प्रक्रियायां व्यापारप्रवाहस्य, उत्पादप्रकारस्य, उद्योगप्रवृत्तेः, उत्पत्तिदत्तांशयुग्मस्य च आँकडानां उपयोगः भवति ।

विस्तृतं गौणसर्वक्षणं करणस्य अतिरिक्तं, अस्य कृते व्यवस्थितरूपेण आवधिकरूपेण च आँकडासंग्रहणप्रक्रियायाः संस्थागतरूपरेखा आवश्यकी भवति

मन्त्रालयेन उक्तं यत्, "एतत् उद्देश्यं कृत्वा अद्य डीपीआईआईटी एनसीएईआर च देशे रसदव्ययस्य आकलनाय विस्तृतरूपरेखां विकसितुं प्रमुखवितरणीयेन सह ज्ञापनपत्रे हस्ताक्षरं कृतवन्तौ।

भारतसर्वकारेण २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य १७ दिनाङ्के राष्ट्रिय-रसदनीतिः (NLP) प्रारब्धः, अस्याः नीतेः एकः प्राथमिकः उद्देश्यः सकल-उत्पादस्य कृते रसद-व्ययस्य प्रतिशतं न्यूनीकर्तुं आसीत्

अस्य अनुरूपं डीपीआईआईटी इत्यनेन पूर्वं २०२३ तमस्य वर्षस्य दिसम्बरमासे भारते रसदव्ययः: आकलनं दीर्घकालीनरूपरेखा च इति प्रतिवेदनं प्रारब्धम् आसीत् ।

इयं प्रतिवेदनं राष्ट्रिय-अनुप्रयुक्त-आर्थिक-अनुसन्धान-परिषद् (NCAER) द्वारा निर्मितवती यत्र आधाररेखा-समुच्चय-रसद-व्यय-अनुमानं दीर्घकालीन-रसद-व्यय-गणनायाः रूपरेखा च निर्मितवती

तस्य प्रतिवेदनस्य अनुसारं भारते २०२१-२२ मध्ये सकलघरेलूत्पादस्य (जीडीपी) ७.८-८.९ प्रतिशतं यावत् रसदव्ययः आसीत् ।

अस्मिन् ज्ञापनपत्रे एनसीएईआर विस्तृतं अध्ययनं कृत्वा एकवर्षस्य अन्तः प्रतिवेदनं प्रस्तूयितुं कल्पयति।

अस्य अध्ययनस्य परिणामः भारते रसदक्षेत्रे दूरगामी प्रभावः भवितुं शक्नोति।