कोच्ची, डिजिटल विश्वविद्यालयः केरलः गुरुवासरे एडिन्बर्गविश्वविद्यालयस्य अन्तर्गतेन एलन ट्यूरिंग् संस्थायाः सह राज्यस्य डिजिटलविज्ञानपार्के कृत्रिमबुद्धिकेन्द्रस्य स्थापनायै सम्झौतां कृतवान्।

नगरे जनरेटिव आर्टिफिशियल इन्टेलिजेन्स (Gen AI) इत्यस्य अन्तर्राष्ट्रीयसम्मेलने आदानप्रदानं कृतं सहमतिपत्रम्।

राज्यसर्वकारेण विज्ञप्तौ उक्तं यत्, “समझौतेः हस्ताक्षरं द्वयोः संस्थायोः मध्ये एआइ-संशोधनविकासयोः उन्नयनार्थं महत्त्वपूर्णा प्रगतिः अस्ति, विशेषतः फाउण्डेशन-माडलस्य, एआइ-हार्डवेयरस्य, रोबोटिक्सस्य, जेनएआइ-इत्यस्य च आगमनेन।”

डिजिटलविश्वविद्यालयस्य डीनः एलेक्स जेम्स् इत्यनेन एलन ट्यूरिंग् संस्थायाः रोबोटिक्स-ए.आइ.

उद्योगमन्त्री पी राजीवः, प्रधानसचिवः (उद्योगः) ए पी एम मोहम्मदहनीशः, डिजिटलविश्वविद्यालयस्य कुलपतिः साजीगोपीनाथः, एडिन्बर्गविश्वविद्यालयस्य निदेशकः (दक्षिण एशिया) अथुल्या अरविन्दः च उपस्थितौ ज्ञापनपत्रे हस्ताक्षरं कृतम्।

प्रस्तावितस्य आर्टिफिशियल इन्टेलिजेन्स केन्द्रस्य उद्देश्यं एआइ इत्यस्मिन् नवीनतां अनुसन्धानं च पोषयितुं एलन ट्यूरिंग् संस्थायाः विशेषज्ञतायाः लाभं गृहीत्वा एआइ चिप्स् तथा हार्डवेयर इत्येतयोः विषये डिजिटल विश्वविद्यालयस्य केरलस्य सामर्थ्येन सह मिलित्वा इति विज्ञप्तौ उक्तम्।

"केन्द्रं एआइ तथा रोबोटिक्स इत्येतयोः नवीनतमप्रगतेः विषये केन्द्रीक्रियते, यत्र जनरेटिव एआइ अपि अस्ति, यत् एआइ-अनुमोदनं चालयिष्यति, अतुलनीयमापनीयतां प्रदातुं, नूतनपरिदृश्यानां उपयोगप्रकरणानाञ्च अनुकूलतां च प्रदातुं अपेक्षितम् अस्ति।

"एतत् सहकार्यं एआइ-संशोधनं विकासं च उन्नतयितुं साझीकृतप्रतिबद्धतां रेखांकयति, यतः डिजिटल-विज्ञानपार्के एआइ-केन्द्रं अत्याधुनिकसंशोधनस्य, नवीनतायाः पोषणस्य, क्षेत्रे आर्थिकवृद्धेः च केन्द्रं भविष्यति" इति विज्ञप्तौ उक्तम्

एडिन्बर्गविश्वविद्यालयः यद्यपि विश्वस्य प्रमुखेषु शोधविश्वविद्यालयेषु अन्यतमः अस्ति यत्र अनुसन्धानं, शिक्षणं, नवीनतां च केन्द्रितं भवति तथापि एलन ट्यूरिंग् यूके-देशस्य आँकडाविज्ञानस्य एआइ-इत्यस्य च राष्ट्रियसंस्था अस्ति, यः विश्वपरिवर्तनक्षमताम् अग्रे सारयितुं विश्वविद्यालयैः, व्यवसायैः, सार्वजनिकसंस्थाभिः च सहकार्यं करोति दत्तांशविज्ञानस्य ए.आइ.

अङ्कीयविश्वविद्यालयः केरलः राज्यसर्वकारस्य उपक्रमरूपेण डिजिटलप्रौद्योगिकीषु तेषां अनुप्रयोगेषु च विश्वस्तरीयशिक्षायाः अनुसन्धानस्य च अवसरान् प्रदातुं डिजिटलनवाचारं उद्यमशीलतां च प्रवर्तयितुं प्रयतते।

द्विदिनविमर्शस्य कुलम् १७ सत्रं भवति, शुक्रवासरे सायं समाप्तं भविष्यति।