ठाणे, महाराष्ट्रस्य ठाणेनगरे पुलिसैः २४ वर्षीयं फो १४ लक्षरूप्यकाणां लैपटॉपं चोरितं इति कथितं गृहीतम्, यत् सः गुजरातस्य रसदकम्पन्योः गोदामं प्रति वितरितुं अर्हति स्म इति मंगलवासरे एकेन अधिकारीणा उक्तम्।

भिवाण्डी-विभागस्य कोङ्गाव-पुलिसस्थानकस्य वरिष्ठनिरीक्षकः निशिकान्तविश्वकरः अवदत् यत् सोमवासरे परिवहनकर्तृणा दाखिलशिकायतया आधारेण सोमवासरे आल-ओउ-कार्यक्रमस्य समये पुलिसैः अभियुक्तः मुश्रीफखानः (२४) गृहीतः।

खानः भिवाण्डीनगरस्य एकस्य रसदकम्पन्योः गोडोवतः १४ लक्षरूप्यकाणां २१ लैपटॉप्-इत्येतत् न्यस्तं यत् ते गुजरातस्य बड़ौडा-अहमदाबाद-नगरस्य गोदामेषु मा ७ दिनाङ्के वितरितुं शक्नुवन्ति इति सः अवदत्।

भिवण्डीनगरस्य पुलिसदलेन अभियुक्तं सर्वाधिककार्यक्रमे दृष्टं तस्य प्रश्नं कृत्वा चोरितानि कानिचन लैपटॉपानि बरामदितानि इति अधिकारी अवदत्।