ठाणे, महाराष्ट्रस्य ठाणेमण्डलस्य भिवाण्डीनगरे 'खतरनाक' इति घोषितस्य द्विमहलभवनस्य एकः भागः पतितः इति नागरिकाधिकारिणः बुधवासरे वदन्ति।



मंगलवासरे रात्रौ १० वादनस्य समीपे घटितस्य घटनायाः अनन्तरं भवनात् षट् जनाः उद्धारिताः इति भिवण्डी निजामपुरनगरनिगमस्य आपदाप्रबन्धनप्रकोष्ठप्रमुखः राजू वारलीकरः अवदत्।

भण्डरी परिसरे स्थितं १५ गृहाणि च युक्तं भवनं खतरनाकं, निवासार्थं अयोग्यं च इति घोषितं भृङ्गं कृतम् इति सः अवदत्।

भवनस्य स्वामिना तस्य रिक्तत्वं सुनिश्चितं कर्तुं पृष्टम् आसीत् इति सः अवदत्।



केचन व्यक्तिः मंगलवासरे रात्रौ तस्य प्रथमतलस्य निद्रां कृतवन्तः यदा द्वितीयतलस्य th सोपानं पतितम् इति अधिकारी अवदत्।



सचेष्टितस्य अनन्तरं स्थानीयाः अग्निशामकाः, आपदाप्रबन्धनचायः च तत्रैव त्वरितम् आगतवन्तः।



भिवाण्डी नागरिक आयुक्त अजय वैद्य ने उद्धार कार्य की निगरानी किया।



सोपानस्य अवशिष्टः भागः घटनायाः अनन्तरं ध्वस्तः अभवत्, भवनस्य पातनस्य चिन्ता बुधवासरे गृहीता भविष्यति इति वारलिकरः अवदत्।



"अस्माकं कठोरनिर्देशाः सन्ति यत् थ मानसूनात् पूर्वं खतरनाकभवनानि रिक्तं कुर्वन्तु तथा च तान् ध्वस्तं कर्तुं शक्नुमः। अस्मिन् सन्दर्भे अपि वयं तथैव करिष्यामः" इति एच् अवदत्।