ठाणे, महाराष्ट्रस्य ठाणेमण्डले पुलिसेन एकः पुरुषः आरोपं कृतवान् यत् कश्चन तस्य डिमैट् खातेः प्रवेशं कृत्वा १.२६ कोटिरूप्यकाणां भागं चोरितवान् इति शुक्रवासरे एकेन अधिकारीणा उक्तम्।

यद्यपि कथितं चोरी २०१७ जनवरीतः २०१८ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं कृता तथापि पुलिसैः उक्तं यत् सः पुरुषः एतावत् विलम्बेन तेषां समीपं गमनस्य कारणं न दत्तवान्।

बुधवासरे डोम्बिवलीक्षेत्रे मनपाडापुलिसस्थानकेन पञ्जीकृतस्य प्राथमिकीम् उद्धृत्य अधिकारी अवदत् यत् कश्चन शिकायतकर्तायाः नामधेयेन तस्य नकलीपरिचयपत्राणां उपयोगेन बैंकखातं उद्घाटितवान्।

ततः शिकायतकर्तायाः डिमेट् खाते अवैधरूपेण प्रवेशः कृतः, तदानीन्तनस्य १.२६ कोटिरूप्यकाणां मूल्यस्य – प्रसिद्धस्य रङ्गकम्पन्योः ९,२१० भागाः विक्रीताः विक्रयधनं नकलीबैङ्कखाते निक्षिप्तम् इति अधिकारी अवदत्।

कथितस्य अपराधस्य पृष्ठतः ये सन्ति तेषां परिचयार्थं अन्वेषणं प्रचलति इति सः अवदत्।