मुम्बई, बम्बई उच्चन्यायालयेन पतञ्जलि आयुर्वेदः अन्येन कम्पनीद्वारा दाखिलस्य व्यापारचिह्नस्य उल्लङ्घनस्य प्रकरणस्य सम्बन्धे, उच्चाधिकारस्य कपूरस्य उत्पादानाम् विक्रयणं न कृत्वा अन्तरिम-आदेशस्य कथितस्य उल्लङ्घनस्य कारणेन ५० लक्षरूप्यकाणि निक्षेपयितुं निर्देशः दत्तः।

मङ्गलम ऑर्गेनिक्स् लिमिटेड् इत्यनेन व्यापारचिह्नस्य उल्लङ्घनस्य आरोपानाम् अनन्तरं अगस्त २०२३ तमे वर्षे अन्तरिम-आदेशे उच्चाधिकारी पतञ्जलि आयुर्वेद् लिमिटेड् इत्यस्य कपूर-उत्पादानाम् विक्रयणं कर्तुं नियन्त्रितवान्

न्यायाधीशः आर आई चग्ला इत्यस्य एकेन पीठेन ८ जुलै दिनाङ्के उल्लेखितम् यत् पतञ्जलिः जूनमासे प्रस्तुते शपथपत्रे आक्षेपितानां कपूर-उत्पादानाम् विक्रयणविरुद्धं निषेधं प्रदत्तं पूर्वादेशस्य उल्लङ्घनं स्वीकृतवान्।

न्यायाधीशः चग्ला इत्यनेन आदेशे उक्तं यत्, "प्रतिवादी क्रमाङ्कः १ (पतञ्जलिः) इत्यनेन २०२३ तमस्य वर्षस्य अगस्तमासस्य ३० दिनाङ्कस्य निषेध-आदेशस्य एतादृशः निरन्तरं उल्लङ्घनं अस्मिन् न्यायालयेन सहितुं न शक्यते, यस्य प्रतिलिपिः बुधवासरे उपलब्धा अभवत्।

निषेधाज्ञायाः अवमानना/उल्लङ्घनस्य आदेशस्य पारितस्य पूर्वं पतञ्जलिं ५० लक्षरूप्यकाणां राशिं निक्षेपयितुं निर्देशः उचितः भविष्यति इति पीठिका अवदत्।

उच्चतराधिकारी १९ जुलै दिनाङ्के अस्य विषयस्य अग्रे सुनवायीम् अस्थापयत्।

२०२३ तमस्य वर्षस्य अगस्तमासे उच्चन्यायालयेन अन्तरिम-आदेशेन पतञ्जलिः कर्पूर-उत्पादानाम् विक्रयणं वा विज्ञापनं वा कर्तुं निषिद्धम् ।

मङ्गलम ऑर्गेनिक्स् इत्यनेन पतञ्जलि आयुर्वेद इत्यस्य विरुद्धं स्वस्य कपूरस्य उत्पादानाम् प्रतिलिपिधर्मस्य उल्लङ्घनस्य आरोपः कृतः आसीत् । पश्चात् कपूर-उत्पादानाम् विक्रयणं निरन्तरं कुर्वन् पतञ्जलिः अन्तरिम-आदेशस्य उल्लङ्घनं करोति इति दावान् कृत्वा आवेदनं कृतवान् ।

उच्चन्यायालयेन पारितानाम् आदेशानां पालनार्थं निःशर्तं क्षमायाचनं, उपक्रमं च दत्त्वा पतञ्जलिनिदेशक रजनीशमिश्रेण जून २०२४ तमे वर्षे प्रदत्तस्य शपथपत्रस्य संज्ञानं स्वीकृतवान्।

शपथपत्रे मिश्रः अवदत् यत् निषेध-आदेशस्य पारितस्य अनन्तरं आक्षेपितस्य कपूर-उत्पादस्य सञ्चित-आपूर्तिः ४९,५७,८६१ रुप्यकाणां भवति।