नवीदिल्ली, दूरसंचारक्षेत्रस्य नियामकः ट्राई इत्यनेन नूतनदूरसञ्चारकानूनस्य अन्तर्गतं प्राधिकरणरूपेण दूरसंचारसेवाप्रदानस्य रूपरेखां विकसितुं परामर्शप्रक्रिया आरब्धा।

दूरसञ्चारकानून, २०२३ मध्ये प्रावधानं भवति यत् दूरसञ्चारसेवाप्रदातुम् इच्छुकः कोऽपि व्यक्तिः सार्वजनिक-असार्वजनिक-दूरसञ्चारसेवाप्रदानस्य नियमानुसारं शुल्कं वा शुल्कं वा सहितं नियमशर्तानाम् अधीनं सर्वकाराद् प्राधिकरणं प्राप्नुयात्

परामर्शपत्रं दूरसञ्चारविभागस्य सन्दर्भस्य अनन्तरं 21 जून दिनाङ्के भारतस्य दूरसञ्चारनियामकप्राधिकरणाय (त्रै) प्रेषितं यत् दूरसञ्चारस्य प्रावधानानाम् अनुसारं दूरसञ्चारसेवाप्रदानार्थं प्राधिकरणार्थं शुल्कं शुल्कं च सहितं नियमानाम् अनुशंसां प्रदातुं शक्नोति अधिनियम, 2023।

"दूरसञ्चारकानूनस्य अन्तर्गतं प्रदत्तानां सेवाप्राधिकरणानाम् रूपरेखा' इति विषये परामर्शपत्रं हितधारकाणां टिप्पणीं/प्रतिटिप्पणीं प्राप्तुं TRAI इत्यस्य जालपुटे स्थापितं अस्ति" इति ट्रायः अवदत्।

नियामकेन टिप्पणीनां अन्तिमतिथिः १ अगस्तदिनाङ्कः, प्रतिटिप्पणीनां कृते ८ अगस्तदिनाङ्कः च निर्धारितः अस्ति ।