वाशिङ्गटन, पूर्वः अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः फ्लोरिडा-नगरे स्वस्य कोर्स्-क्रीडायां गोल्फ-क्रीडां कुर्वन् आसीत् इति स्पष्टहत्या-प्रयासात् पलायितः इति अनन्तरं सुरक्षितः अस्ति, यत् मासद्वयेन तस्य जीवनस्य द्वितीयः बोली अभवत्

रविवासरे फ्लोरिडा-देशस्य वेस्ट् पाम्बीच्-नगरस्य ट्रम्प-अन्तर्राष्ट्रीय-गोल्फ्-क्लबे एषा घटना अभवत् ।

गुप्तसेवा-एजेण्ट्-जनाः वेस्ट्-पाम्-बीच्-नगरस्य ट्रम्प-अन्तर्राष्ट्रीय-गोल्फ्-क्लबस्य “सम्पत्त्याः रेखायाः समीपे स्थितस्य बन्दुकधारकस्य उपरि गोलीकाण्डं कृतवन्तः” इति मियामी-नगरस्य प्रभारी-विशेष-एजेण्टः राफेल्-बैरोस्-इत्यनेन वार्ता-सम्मेलनस्य समये उक्तं, एजेन्सी-संस्थायाः “अनिश्चितता अस्ति वा इति” इति च अवदत् व्यक्तिः” यः निग्रहे अस्ति, सः “अस्माकं एजेण्ट्-इत्यस्य उपरि शॉट् ग्रहीतुं समर्थः अभवत् ।”क्लबे गोल्फक्रीडां कुर्वन् आसीत् ट्रम्पः अक्षतः अभवत् ।

पामबीच् काउण्टी शेरिफ् रिक् ब्रैडशौ इत्यस्य मते गुप्तसेवायाः एजेण्टः गोल्फक्रीडाङ्गणस्य वेष्टनेन राइफलेन सह लसत् इति संदिग्धं दृष्टवान्, ततः पलायनस्य पूर्वं तत्क्षणमेव तस्य पुरुषस्य उपरि गोलीपातं कृतवान्

७८ वर्षीयः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः संदिग्धस्य ३०० तः ५०० गजपर्यन्तं दूरम् आसीत् इति ब्रैडशौ अवदत्।ततः शीघ्रमेव ट्रम्पस्य अभियानसञ्चारनिदेशकः स्टीवेन् चेउङ्ग् इत्यनेन विज्ञप्तौ उक्तं यत्, "राष्ट्रपतिः ट्रम्पः स्वसमीपे बन्दुकस्य गोलीकाण्डस्य अनन्तरं सुरक्षितः अस्ति। अस्मिन् समये अधिकविवरणं नास्ति।

समर्थकानां कृते सन्देशे ट्रम्पः सः सुरक्षितः इति अवदत्।

"मम समीपे बन्दुकस्य गोलिकाः अभवन्, परन्तु अफवाः नियन्त्रणात् बहिः प्रचलितुं आरभ्यतुं पूर्वं अहं इच्छामि यत् भवन्तः प्रथमं एतत् शृण्वन्तु: अहं सुरक्षितः सुष्ठु च अस्मि! किमपि मां मन्दं न करिष्यति। अहं कदापि शरणं न करिष्यामि!” उवाच ।हवाईदेशस्य एकस्याः लघुनिर्माणकम्पन्योः स्वामी ५८ वर्षीयः रायन् वेस्ली रौथः अस्य घटनायाः सन्दर्भे निरुद्धः अस्ति ।

सोमवासरे सः वेस्ट् पाम्बीच्-नगरस्य संघीयन्यायालये संक्षेपेण उपस्थितः । सः कृष्णवर्णीयं कारागारस्य स्क्रब्स् धारयति स्म, तस्य पादौ हस्तौ च शृङ्खलाबद्धाः आसन् इति सीएनएन-पत्रिकायाः ​​समाचारः ।

रौथ् इत्यस्य विरुद्धं अग्निबाणस्य आरोपद्वयं कृतम् अस्ति । दोषीकृतस्य अपराधिनः अग्निबाणस्य धारणं, निर्मूलितक्रमाङ्कयुक्तस्य अग्निबाणस्य धारणं च अन्तर्भवति इति चैनलेन उक्तम्।कानूनप्रवर्तकानाम् उद्धृत्य तया उक्तं यत् रौथ् इत्यस्य विरुद्धं अतिरिक्ताः आरोपाः कर्तुं शक्यन्ते।

२३ सितम्बर् दिनाङ्के निरोधस्य सुनवायी निर्धारिता अस्ति, ३० सितम्बर् दिनाङ्के अभियोगः निर्धारितः अस्ति।

मासद्वये ट्रम्पस्य जीवने एषः द्वितीयः प्रयासः आसीत् । जुलैमासे पेन्सिल्वेनिया-नगरे ट्रम्पस्य सभायाः समये ट्रम्पस्य उपरि प्राणघातक-आक्रमणेन सम्पूर्णं राष्ट्रं स्तब्धं जातम् । अभियानसभायां युवा शूटरः तस्य उपरि बहुशः गोलिकाप्रहारं कृतवान् ततः सः दक्षिणकर्णं क्षतिग्रस्तः अभवत् ।फ्लोरिडा-राज्यस्य गवर्नर् रॉन् डिसान्टिस् सोमवासरे अवदत् यत् सः अद्यापि ट्रम्पेन सह एतस्य घटनायाः अनन्तरं न भाषितवान्, परन्तु पुनः अवदत् यत् तस्य राज्यं स्वकीयं अन्वेषणं कुर्वन् अस्ति यतः "एतत् सर्वस्य विषये सत्यं एतादृशेन प्रकारेण बहिः आगच्छति इति सुनिश्चितं कर्तुं आवश्यकता वर्तते विश्वसनीयः अस्ति।"

उत्तरकैरोलिनादेशात् दीर्घः आपराधिकवृत्तान्तः रौथः बहुधा राजनीतिविषये पोस्ट् कृतवान्, २०१९ तमे वर्षात् आरभ्य डेमोक्रेटिकपक्षस्य उम्मीदवारानाम्, कारणानां च कृते विशेषतया दानं कृतवान् इति न्यूयॉर्कपोस्ट्-पत्रिकायाः ​​समाचारः

सः एप्रिल-मासस्य २२ दिनाङ्के X-इत्यत्र एकस्मिन् पोस्ट्-मध्ये अपि ट्रम्प-महोदयं निन्दितवान् यस्मिन् सः घोषितवान् यत् “DEMOCRACY मतपत्रे अस्ति, वयं हारितुं न शक्नुमः” इति ।२०२३ तमे वर्षे न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​साक्षात्कारे रौथः अपि अवदत् यत् सः तालिबान्-सङ्घस्य पलायितानां अफगानिस्तान-सैनिकानाम् मध्ये युक्रेन-देशस्य कृते भर्तीं याचते इति सः अवदत् यत् सः तान्, केषुचित् प्रकरणेषु अवैधरूपेण, पाकिस्तान-इरान्-देशात् युक्रेन-देशं प्रति स्थानान्तरयितुं योजनां कृतवान् । सः अवदत् यत् दर्जनशः जनाः रुचिं प्रकटितवन्तः।

“पाकिस्तानद्वारा सम्भवतः वयं केचन पासपोर्ट्-पत्राणि क्रेतुं शक्नुमः यतः एषः एतादृशः भ्रष्टः देशः अस्ति” इति न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उद्धृतम् ।

सः स्वस्य सार्वजनिकवक्तव्येषु युक्रेनसमर्थकदृष्टिकोणान् दर्शितवान् यस्य कारणात् २०२३ तमे वर्षे द न्यूयॉर्क टाइम्स्, सेमाफोर् इत्यादिभिः अनेकैः समाचारसङ्गठनैः साक्षात्कारः कृतःराष्ट्रपतिः जो बाइडेन्, उपराष्ट्रपतिः कमला हैरिस् च द्वौ अपि अस्य घटनायाः विषये अवगतौ इति व्हाइट हाउस् इत्यनेन उक्तम्।

"राष्ट्रपतिः उपराष्ट्रपतिः च ट्रम्प-अन्तर्राष्ट्रीय-गोल्फ-क्रीडाङ्गणे सुरक्षा-घटनायाः विषये अवगतौ स्तः, यत्र पूर्वराष्ट्रपतिः ट्रम्पः गोल्फ-क्रीडां कुर्वन् आसीत् । सः सुरक्षितः इति ज्ञात्वा ते निश्चिन्ताः भवन्ति । तेषां दलेन नियमितरूपेण अद्यतनं भविष्यति" इति श्वेतवर्णीयः हाउसः अवदत्।

पूर्वराष्ट्रपति ट्रम्पस्य द्वितीयहत्याप्रयासस्य अनन्तरं राष्ट्रपतिः बाइडेन् रविवासरे “राजनैतिकहिंसायाः” निन्दां कृतवान्।डेमोक्रेटिक-पक्षस्य अध्यक्षः अवदत् यत् तस्मै एतस्य घटनायाः विषये, अस्य विषये संघीय-अनुसन्धानस्य विषये च अवगतं कृतम् अस्ति ।

फ्लोरिडा-नगरस्य गोल्फ-क्लबे यत्र ट्रम्पः गोल्फ-क्रीडां कुर्वन् आसीत्, तत्र बन्दुकस्य गोलीकाण्डस्य श्रवणानन्तरं शीघ्रमेव एफबीआय-संस्थायाः कथनमस्ति यत्, "पूर्वराष्ट्रपति-ट्रम्पस्य हत्यायाः प्रयासः इति भासते इति अन्वेषणं कुर्वन् अस्ति" इति

स्थानीयसमये प्रायः १:३० वादने एषा घटना अभवत् यदा गुप्तसेवायाः एजेण्ट्-जनाः गोल्फ-क्रीडाङ्गणस्य समीपे एके-४७-विमानेन सह एकं व्यक्तिं दृष्टवन्तः । एजेण्ट्-जनाः तस्य उपरि अग्निप्रहारं कृतवन्तः ।सीएनएन-पत्रिकायाः ​​समाचारः अस्ति यत्, “अधिकारिणः मन्यन्ते यत् ट्रम्प-अन्तर्राष्ट्रीय-गोल्फ्-क्लबे प्रहाराः पूर्वराष्ट्रपति-डोनाल्ड-ट्रम्पस्य कृते एव आसन् इति ।

न्यूयॉर्कपोस्ट्-पत्रिकायाः ​​समाचारः अस्ति यत्, “स्रोताः अवदन् यत् गुप्तसेवा ट्रम्प-अन्तर्राष्ट्रीय-गोल्फ-क्रीडाङ्गणे वेस्ट्-पाम्-बीच्-इत्यत्र एकं शङ्कितं व्यक्तिं दृष्टवती, तदा एजेण्ट्-जनाः बन्दुकस्य बैरल् इव दृश्यमानं दृष्ट्वा गोलीकाण्डं कृतवती

"अधुना एव राष्ट्रपति ट्रम्पेन सह भाषितवान्। सः मया ज्ञातेषु बलिष्ठेषु जनासु अन्यतमः अस्ति। सः सद्भावेन अस्ति तथा च सः अस्माकं देशस्य उद्धाराय पूर्वस्मात् अपि अधिकं संकल्पितः अस्ति" इति ट्रम्पेन सह वार्तालापं कृत्वा सिनेटरः लिण्ड्से ग्राहमः अवदत्।द्वितीयस्य हत्यायाः प्रयासस्य अनन्तरं ट्रम्पः गुप्तसेवायाः धन्यवादं कृतवान् यत् तेन सः सुरक्षितः अस्ति। "कृतं कार्यं सर्वथा उत्कृष्टम् आसीत्। अहं अमेरिकनः इति अतीव गर्वितः अस्मि!" सः अपि अवदत्।

ट्रम्पस्य रनिंग मेट् जे.डी.