नवीदिल्ली, टोरेण्ट् पावरः शुक्रवासरे अवदत् यत् इक्विटीशेयरद्वारा ५,००० कोटिरूप्यकाणि यावत् धनं संग्रहीतुं शेयरधारकाणां अनुमोदनं याचयिष्यति।

२०२४ तमस्य वर्षस्य जुलै-मासस्य ३० दिनाङ्के निर्धारितवार्षिकसामान्यसभायां अनुमोदनं प्राप्स्यति ।

एकस्मिन् सूचनायां कम्पनी उक्तवती यत् कम्पनीयाः विद्युत् उत्पादनस्य, वितरणव्यापारस्य, प्रचलितानां परियोजनानां च उन्नयनार्थं/विस्तारार्थं कार्यपुञ्जस्य, कैपेक्सस्य च निरन्तरं आवश्यकता वर्तते।

आन्तरिकनिधिजननं कम्पनीयाः विकासयोजनानां सर्वाणि आवश्यकतानि पूर्तयितुं पर्याप्तं न भवितुमर्हति इति उक्तं, समुचितप्रतिभूतिनिर्गमनात् इक्विटी-ऋणयोः द्वयोः अपि च घरेलु-अन्तर्राष्ट्रीययोः निधि-आवश्यकता पूरयितुं प्रस्ताविता अस्ति विपणयः ।

कम्पनीयाः बोर्डेन, २२ मे, २०२४ दिनाङ्के आयोजिते सभायां, सदस्येभ्यः अनुशंसितं यत् ते इक्विटी-शेयरस्य तथा/वा विदेशीय-मुद्रा-परिवर्तनीय-बाण्ड्-(FCCBs) तथा/वा परिवर्तनीय-बाण्ड्-निर्गमनद्वारा ५,००० कोटिरूप्यकाणि यावत् संग्रहणार्थं स्वसहमतिं दातुं शक्नुवन्ति / डिबेंचरं वा किमपि इक्विटी-सम्बद्धं साधनं/उपकरणं (प्रतिभूतिः)।

कम्पनी ३० जुलैदिनाङ्के भवितुं शक्नुवन्तः जिनालमेहता इत्यस्य उपाध्यक्षत्वेन प्रबन्धनिदेशकत्वेन च उन्नतिं कर्तुं शेयरधारकाणां इशारा अपि याचयिष्यति।

२०२२ तमस्य वर्षस्य अगस्तमासे कम्पनीयाः सदस्यैः साधारणसंकल्पद्वारा २०२३ तमस्य वर्षस्य एप्रिल-मासस्य १ दिनाङ्कात् ५ वर्षाणां अवधिपर्यन्तं परिवर्तनेन निवृत्तेः उत्तरदायी जिनलमेहता इत्यस्य प्रबन्धनिदेशकरूपेण पुनः नियुक्तिः अनुमोदिता

बोर्डेन २०२४ तमस्य वर्षस्य मे-मासस्य २२ दिनाङ्के आयोजिते सभायां २०२४ तमस्य वर्षस्य जूनमासस्य १ दिनाङ्कात् आरभ्य तस्य वर्तमानकार्यकालस्य अन्त्यपर्यन्तं अर्थात् २०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं जिनल मेहता इत्यस्य कम्पनीयाः उपाध्यक्षत्वेन प्रबन्धनिदेशकत्वेन च उन्नतीकरणस्य अनुमोदनं कृतम् । २०२८, तस्य नियुक्तेः अन्येषु नियमेषु, पारिश्रमिकसहितं परिवर्तनं न कृत्वा ।

आगामिनि एजीएम इत्यस्मिन् कम्पनी जिगीशमेहता इत्यस्य नियुक्त्यर्थं तथा च तस्मै देयस्य पारिश्रमिकस्य कृते सदस्यानां अनुमोदनं अपि याचयिष्यति तथा च सम्पूर्णसमयनिदेशकस्य श्रेण्यां तथा च निदेशकरूपेण (जनरेशन) निर्दिष्टस्य।