आईपीएल-क्रीडायाः समये ह्यः चोटतः स्वस्थः अभवत् मार्शः अद्यतन-क्रीडासु गेन्दबाजीं न कृतवान् । परन्तु अधुना कन्दुकेन सह योगदानं दातुं सः विश्वसिति । "अहं गेन्दबाजीं कर्तुं उपलब्धः भविष्यामि" इति मार्शः पुष्टिं कृतवान् । "अस्माकं कृते यत् पङ्क्ति-समूहं प्राप्तम्, तत् मम कृते गेन्दबाजी-क्रीडायाः आवश्यकतां न पश्यामि, परन्तु अस्मिन् प्रारूपे, विकल्पाः भवितुं वास्तवमेव महत्त्वपूर्णाः, तेषु प्रचुरेषु वयं धन्याः स्मः।

मार्शस्य गेन्दबाजीं विना आस्ट्रेलिया-देशः उत्तमं प्रबन्धं कृतवान्, यस्य धन्यवादः मार्कस-स्टोइनिस्-महोदयस्य महत्त्वपूर्ण-योगदानस्य, स्कॉटलैण्ड्-विरुद्धस्य च स्पिनस्य सामरिक-उपयोगस्य च अंशतः अस्ति यदि आस्ट्रेलियादेशः एश्टन् आगरं द्वितीयं अग्रपङ्क्तिस्पिनररूपेण समावेशयितुं निर्णयं करोति तर्हि मार्शस्य गेन्दबाजी बहुमूल्यं सीमविकल्पं प्रदातुं शक्नोति।

"शारीरिकरूपेण उत्तमं भवति" इति मार्शः अवदत् । "गेन्दबाजीतः किञ्चित् विरामः भवति चेत् सर्वदा सुन्दरं भवति। अहं च स्टोइन् च प्रायः सर्वाङ्गणकर्तृत्वेन एतस्य विषये वदामः, वयं क्रीडायां भवितुं बहु रोचयामः।"

बाङ्गलादेशस्य विरुद्धं त्रीणि विशेषज्ञ-त्वरक-वाहनानि स्थापयितुं वा वर्तमान-आक्रमण-सन्तुलनं निर्वाहयितुम् वा इति निर्णयः अद्यापि व्याप्तः अस्ति । सर विवियन् रिचर्ड्स् क्रीडाङ्गणे स्पिनर्-क्रीडकानां कृते एतावता बहु सहायता न दत्ता, परन्तु सेण्ट् विन्सेन्ट्-नगरे सम्भाव्य-स्पिन्-अनुकूल-स्थितीनां कृते आस्ट्रेलिया-देशः सज्जः अस्ति, यत्र ते अफगानिस्तान-देशस्य सामना करिष्यन्ति

अस्मिन् विश्वकप-क्रीडायां मार्श-मैक्सवेल्-योः मध्ये अद्यापि पूर्णतया अग्निप्रहारः न कृतः, सप्तपारीषु तेषां मध्ये केवलं ६३ धावनाङ्काः एव सन्ति । परन्तु मैक्सवेल् इत्यस्य विश्वासः अस्ति यत् तस्य मार्शस्य च कृते महत् प्रदर्शनं आसन्नम् अस्ति । "मम मिच् च कृते अस्माभिः कृतस्य भूमिकायाः ​​कृते तस्मात् इङ्ग्लैण्ड्-क्रीडायाः बहु आत्मविश्वासः प्राप्तः" इति मैक्सवेल् ईएसपीएन्-संस्थायाः अराउण्ड् द विकेट्-पत्रिकायाः ​​समीपे अवदत् । "अल्पः नमूनाकारः अस्ति चेदपि वयं स्वभूमिकां निर्वहन्तः इव अनुभवामः; ततः नट्स् गन्तुं निम्नक्रमस्य कृते पारीः स्थापयामः।"

मैक्सवेल् मार्शस्य प्रभावशालिनः रूपं प्रारूपेषु प्रकाशितवान्, विशेषतः टेस्ट्-क्रीडासु, यत् सः मन्यते यत् टी-२०-क्रीडासु मार्शस्य आत्मविश्वासं वर्धितवान् । "मिच् गतवर्षद्वयेषु अविश्वसनीयः अस्ति, यतः सः पुनः त्रयोऽपि प्रारूपेषु आगतः, विशेषतः टेस्ट्-सामग्रीषु। तं स्वकार्यं कुर्वन्तं पश्यन्, भवन्तः सर्वदा जानन्ति यत् सः मूलतः क्रीडां नाशयितुं केवलं एकं वा द्वौ वा शॉट् दूरम् अस्ति, तथा च तत् द्रष्टुं वयं प्रतीक्षामहे।"

स्वस्य रूपं चिन्तयन् मैक्सवेल् स्वीकृतवान् यत् यद्यपि सः लयं अन्वेष्टुं संघर्षं कृतवान् तथापि सः स्वस्य उत्तमं पुनरागमनस्य मार्गं अनुभवति । "अद्यापि यथार्थतया उत्तमं भावः। अहं कन्दुकं सुन्दरं प्रहरन् आस्मि, परन्तु तत् लयं गतिं च प्राप्तुं वास्तवमेव कठिनं जातम्। भवान् अस्माकं उद्घाटकाः तत्र बहिः गत्वा सर्वत्र पम्पं कुर्वन्तः दृष्टवन्तः; ततः मध्यक्रमेण , समायोजनं तु अत्यन्तं कठिनं जातम्।"

मैक्सवेल् स्टोइनिस् इत्यस्य निरन्तरं प्रदर्शनस्य प्रशंसाम् अकरोत्, निम्नक्रमे विश्वासं च प्रकटितवान् । "सम्पूर्णे स्पर्धायां एकमात्रः यः निरन्तरं तान् भग्नवान् अस्ति सः स्टोइन् अस्ति - सः उत्कृष्टः अभवत्। मम अधः तान् वयस्कानः भवितुं मम बहु आत्मविश्वासः भवति। एतत् एकं सुन्दरं स्थानं यस्मिन् अहं न अनुभवामि पूर्णतया मम पट्टिकाः मारितवान्।