चेन्नै, नूतनानां आपराधिककानूनानां तमिलनाडुविशिष्टसंशोधनानाम् प्रभावाय प्रथमं कदमम् अङ्गीकृत्य मुख्यमन्त्री एम के स्टालिनः सोमवासरे एकपुरुषसमित्याः स्थापनायाः आदेशं दत्तवान्, यस्य नेतृत्वं उच्चन्यायालयस्य सेवानिवृत्तन्यायाधीशः करिष्यति, यत् त्रयाणां कानूनानां अध्ययनं करिष्यति तथा संशोधनं कर्तुं राज्यसर्वकाराय अनुशंसाः कुर्वन्ति।

अत्र सचिवालये केन्द्रीयकायदानेषु राज्यसंशोधनविषये विचारार्थं उच्चस्तरीयपरामर्शसभायाः अध्यक्षतां कृत्वा स्टालिनः अधिकारिभ्यः निर्देशं दत्तवान् यत् ते मद्रास उच्चन्यायालयस्य सेवानिवृत्तन्यायाधीशः न्यायाधीशः एम सत्यनारायणन् इत्यस्य नेतृत्वे एकपुरुषीयं प्यानलं स्थापयन्तु।

अत्र आधिकारिकविज्ञप्तिपत्रे उक्तं यत्, "एषा समितिः नूतनानां कानूनानां स्पष्टतया परीक्षणं करिष्यति, राज्यस्तरस्य अधिवक्तृभिः सह हितधारकैः सह परामर्शं करिष्यति, एकमासस्य अन्तः राज्यसर्वकाराय प्रतिवेदनं (राज्यस्तरीयसंशोधनविषये) प्रस्तौति।

महाधिवक्ता पी एस रमण, राज्य के लोक अभियोजक हसन मोहम्मद जिन्ना, जल संसाधन मंत्री दुरैमुरुगन, मुख्य सचिव शिव दास मीना, पुलिस महानिदेशक शंकर जिवाल, शीर्ष अधिकारी एवं राज्यसभा सांसद, पी विल्सन एवं एनआर एलान्गो (द्वौ वरिष्ठ अधिवक्ता) भाग लिया सभायां ।

स्टालिनः २०२४ तमस्य वर्षस्य जूनमासस्य १७ दिनाङ्के नूतनकानूनेषु 'मुद्देषु' विषये केन्द्रीयगृहमन्त्री अमितशाहं प्रति लिखितवान्, केन्द्राय त्रयाणां कानूनानां प्रवर्तनं स्थगयितुं आग्रहं कृतवान् इति सर्वकारेण स्मरणं कृतम्।

केषुचित् मूलभूतखण्डेषु 'दोषाः' सन्ति इति मुख्यमन्त्रिणा सूचितम्। अपि च अस्मिन् विषये केन्द्रसर्वकारेण राज्यसर्वकाराणां विचाराः पूर्णतया न प्राप्ताः इति मुख्यमन्त्री केन्द्रं प्रति प्रसारितवान् इति सर्वकारेण उक्तम्।