नवीदिल्ली, टाटा मोटर्स् इत्यनेन सोमवासरे जूनमासस्य त्रैमासिके कुलवैश्विकविक्रये २ प्रतिशतं वृद्धिः ३,२९,८४७ यूनिट् यावत् अभवत्।

वित्तवर्षस्य एप्रिल-जून-मासस्य त्रैमासिके कम्पनीयाः ३,२२,१५९ यूनिट् विक्रीताः आसन् ।

यात्रीवाहनानां वैश्विक थोकविक्रयः वर्षे वर्षे १ प्रतिशतं न्यूनः अभवत्, प्रथमत्रिमासे १,३८,६८२ यूनिट् इति टाटा मोटर्स् इत्यनेन विज्ञप्तौ उक्तम्।

एप्रिल-जून-त्रिमासे जगुआर-लैण्ड-रोवर-वाहनानां प्रेषणं ९७,७५५ यूनिट्-रूपेण अभवत्, यत् गतवित्तवर्षस्य समानकालस्य अपेक्षया ५ प्रतिशतं वृद्धिः अभवत् ।

वित्तीयवर्षस्य प्रथमत्रिमासे टाटा मोटर्स् इत्यस्य सर्वेषां वाणिज्यिकवाहनानां तथा टाटा डेवू श्रेणीयाः वैश्विकथोकविक्रयः ९३,४१० यूनिट् आसीत्, यत् वित्तवर्षस्य २४ तमस्य वर्षस्य प्रथमत्रिमासे ६ प्रतिशतं वृद्धिः अभवत्