सदनस्य अधिवेशनसमये अस्मिन् विषये उच्चस्तरीयसभा आहूता भविष्यति इति सः अवदत्।

अनुलग्नकद्वितीये पात्राणां अयोग्यानां च झुग्गी-वसतिनिवासिनां सूची अस्ति ।

विद्यमानप्रथायाः अनुसारं नवीनस्वामिनः नाम अनुलग्नक 2 मध्ये पञ्जीकरणं न प्राप्नुयात्, अतः नगरे सर्वत्र विभिन्नेषु झुग्गी-झोपड़ी-पुनर्वास-प्राधिकरणस्य (SRA) परियोजनासु प्रमुखः भ्रमः उत्पद्यते स्म परन्तु अधुना, एतस्य समाधानं भविष्यति।

मन्त्री सेवः भाजपाविधायकेन आशीषशेलरेन ध्यानं आह्वानप्रस्तावस्य समये उत्थापितस्य प्रश्नस्य उत्तरं ददाति स्म।

शेलरः मन्त्रिणः समीपं आनयत् यत् एसआरए-संस्थायाः बहवः झुग्गी-वसति-पुनर्वास-परियोजनाः मुम्बई-नगरे दशकद्वयाधिकं यावत् स्थगिताः सन्ति ।

“अनुलग्नक २ प्रख्यातस्य अनन्तरं नूतनस्वामिनः नामधेयेन कुटीरस्य स्थानान्तरणं स्वीकुर्वितुं कोऽपि प्रावधानः नासीत् । झुग्गी-वसतिनिवासिनः मृत्योः सन्दर्भे अपि उत्तराधिकारिभिः उत्तराधिकारप्रमाणपत्रार्थं एसआरए-समित्याम् आवेदनं कर्तव्यम् आसीत् ।

“अनुलग्नकं २ सक्षमप्राधिकारिणा घोषितस्य अनन्तरं स्थानान्तरणं न स्वीक्रियते यतोहि तत् सर्वान् आक्षेपान् सुझावान् च विचार्य क्रियते तथा च सक्षमप्राधिकारिणः अपि तस्मिन् परिवर्तनस्य अधिकारः नास्ति

“मुम्बईनगरे बहवः योजनाः २० तः २५ वर्षाणाम् अधिकं कालात् स्थगिताः सन्ति । अनेकेषां जनानां व्यक्तिगतकारणात् स्वकुटीरविक्रयणं कर्तव्यम् आसीत् किन्तु नूतनस्वामिनः नाम्ना कुटीराणां पञ्जीकरणं न जातम्’’ इति सः अवदत्।

शेलरः प्रश्नं कृतवान् यत् यदि अनुलग्नकं २ अन्तिमरूपेण निर्धारयितुं पूर्वं कुटीरं विक्रेतुं शक्यते तथा च योजनायाः समाप्तेः अनन्तरम् अपि विक्रेतुं शक्यते तर्हि कार्यं प्रचलति तदा किमर्थं न विक्रेतुं शक्यते।

“प्रकल्पे विलम्बः भवति चेत् झुग्गी-वसतिनिवासिनः किं दोषः” इति सः प्रश्नं कृत्वा सर्वकारेण एतत् नियमं परिवर्तयितुं आग्रहं कृतवान् ।

अन्ये विधायक अतुल भटखालकर, अमित सतम, योगेशसागर, तमिल सेल्वन, राम भी चर्चा में भाग लिया।

मन्त्री सेवः सदनं आश्वासितवान् यत् सर्वकारः अस्य विषयस्य सकारात्मकरूपेण अवलोकनं करिष्यति।

“अतिशीघ्रमेव मुख्यमन्त्री-उपमुख्यमन्त्रिणां नेतृत्वे उच्चस्तरीयसभा आहूय निर्णयः आगमिष्यति, अतः मुम्बईनगरस्य झुग्गी-वसति-निवासिनः महतीं राहतं प्राप्नुयुः” इति मन्त्री अवदत्