राँची (झारखण्ड) [भारत], झारखण्डस्य सीएम चम्पाई सोरेन, मन्त्री सत्यानन्द भोक्ता, इत्यादयः बुधवासरे रांचीनगरे मादकद्रव्याणां सेवनस्य विक्रयस्य च विरुद्धं राज्यस्तरीयजागरूकताकार्यक्रमे भागं गृहीतवन्तः।

"मादकद्रव्येण प्रभावितः कोऽपि अग्रे गत्वा उत्तमं कार्यं कर्तुं आशां नष्टं करोति। एतादृशानां समूहानां विरुद्धं कार्यवाही कृता अस्ति ये मादकद्रव्याणां विक्रयं कुर्वन्ति...विभिन्नप्रकारस्य मादकद्रव्याणां तस्करी क्रियते। विद्यालयाः तस्य समीपस्थं च सर्वाधिकं प्रभावितं भवति। तान् लक्ष्यं कृत्वा , युवानां भविष्यं अन्धकारे धकेलितं भवति यदि युवानः प्रभाविताः भवन्ति तर्हि राज्यं पुनः अन्धकारे डुबकी मारति अतः, अस्माभिः एतत् अतीव महत्त्वपूर्णं विचारणीयं यत् अस्माकं परिवारे राज्ये च अस्य विषये जागरूकता सृजितव्या। " इति कार्यक्रमं सम्बोधयन् झारखण्डस्य सीएम अवदत्।

सीएम सोरेन् इत्यनेन प्रकाशितं यत् राज्यं जागरूकता-अभियानं चालयति यस्मिन् जनानां कृते मादकद्रव्यव्यसनस्य विषये संप्रेषितं कृतम् अस्ति तथा च एतत् कथं सम्भाव्यतया समाजस्य, युवानां, तेषां भविष्यस्य च नाशं कर्तुं शक्नोति इति विषये अवगतं कृतम् अस्ति।

"वयं जागरूकता-अभियानं चालयामः यस्मिन् वयं प्रत्येकेन व्यक्तिना सह संवादं कर्तुं प्रयत्नशीलाः स्मः। वयं जनान् अवगतं कर्तुं प्रयत्नम् अकरोम यत् मादकद्रव्यस्य सेवनेन समाजः, युवानः, तेषां भविष्यं च कथं नाशः भवति। कार्ये तस्य सम्पूर्णः सम्बन्धः अस्ति यः व्यसनं प्रवर्धयति ब्राउनशर्करा, अफीम, गञ्जा, इत्यादीन् विविधान् विषयान् प्रति" इति सी.एम.

मादकद्रव्याणां दुरुपयोगस्य विरुद्धं संकल्पं कर्तुं जनान् आग्रहं कुर्वन् मुख्यमन्त्री अवदत् यत्, "राज्ये मादकद्रव्याणां विक्रयणं सेवनं च विषये जागरूकता अवश्यमेव भवितुमर्हति। अस्माभिः एतस्य विरुद्धं संकल्पः करणीयः येन वयं मादकद्रव्येभ्यः दूरं तिष्ठामः, सुखी स्वस्थं च नेतृत्वं कुर्मः life.

सः अपि च बोधयति यत् १९ जून दिनाङ्के आरब्धेन अभियानेन युवानां, झारखण्डस्य च मादकद्रव्यस्य आतङ्कात् मुक्तं रक्षितुं विक्रेतृणां विरुद्धं कठोरकार्याणि सुनिश्चितानि भविष्यन्ति।