श्रीनगरः, लोकसभायां विपक्षनेता राहुलगान्धी, काङ्ग्रेसस्य अध्यक्षः मल्लिकार्जुनखर्गे च गुरुवासरे जम्मू-कश्मीर-विधानसभानिर्वाचनार्थं निर्वाचनपूर्वं सम्भाव्यं गठबन्धनं कर्तुं अत्र राष्ट्रियसम्मेलनस्य नेतृत्वस्य आह्वानं कृतवन्तः।

दलस्य कार्यकर्तृभिः सह संवादस्य तत्क्षणमेव गान्धी, खर्गे च अत्रत्याः गुपकररोड् इत्यत्र नेकपा अध्यक्षस्य फारूक अब्दुल्ला इत्यस्य उपाध्यक्षस्य उमर अब्दुल्ला इत्यस्य च निवासस्थानं प्रति वाहनेन गतवन्तौ।

काङ्ग्रेसपक्षस्य एकः नेता अवदत् यत् आगन्तुकाः नेतारः अब्दुल्लाभिः सह मिलित्वा विधानसभानिर्वाचनार्थं सम्भाव्यनिर्वाचनपूर्वगठबन्धनस्य विषये चर्चां कुर्वन्ति।

नेता अवदत् यत् गठबन्धनस्य कृते स्थानीयस्तरस्य पक्षद्वये विचारः कृतः अस्ति।

एनसी-नेतृणां मते गठबन्धनस्य आकारं, तेषां मध्ये आसन-साझेदारी च विषये त्रीणि चक्राणि चर्चाः अभवन् ।

नेकपानेता अवदत् यत् चर्चाः सौहार्दपूर्णरूपेण कृताः, वयं गठबन्धनस्य आशावान् स्मः।

सः तु निर्वाचनपूर्वगठबन्धनस्य निर्माणे यत्किमपि निर्णयं भवति तत् उभयपक्षस्य नेतृत्वेन भविष्यति इति अवदत्।

INDIA Bloc इत्यस्य भागत्वेन द्वयोः दलयोः एकत्र लोकसभानिर्वाचनं कृतम् आसीत् यत्र जम्मू-नगरे काङ्ग्रेस-पक्षस्य द्वयोः आसनयोः हारः अभवत्, यदा तु कश्मीर-उपत्यकायां त्रयाणां आसनानां मध्ये एकं हारितम् आसीत् ।

जम्मू-कश्मीरे विधानसभानिर्वाचनं त्रयः चरणाः भविष्यति -- १८ सितम्बर्, २५ सितम्बर्, अक्टोबर् १ च ।मतगणना अक्टोबर् ४ दिनाङ्के भविष्यति।