उधमपुर (जम्मू-कश्मीर) [भारत], जम्मू-कश्मीरस्य उधमपुरस्य कुडक्षेत्रे स्थिते शासकीय उच्चमाध्यमिकविद्यालये रविवासरे ८४ बटालियनकेन्द्रीय आरक्षितनीतिबलेन निःशुल्कचिकित्साशिबिरस्य आयोजनं कृतम्। दिनव्यापी शिविरस्य उद्देश्यं निःशुल्कचिकित्सापरीक्षाः औषधानि च प्रदातुं टी विपन्नग्रामजनानां कृते वृद्धव्यक्तिः, महिलाः, बालकाः च सहितं प्रायः २५० जनाः अस्य उपक्रमस्य लाभं प्राप्नुवन्ति। सीआरपी इत्यस्य अनु गोर्के (एसएमओ/डीसी) तथा मनीष रुण्डला (एमओ/एसी) इत्यनेन प्रतिभागिभ्यः चिकित्सासेवा प्रदत्ता कमाण्डन्ट् एन रणबीरसिंहः अस्मिन् शिबिरे उपस्थितः आसीत् तथा च सः सूचितवान् यत् जे-के इत्यत्र ८४ बी सीआरपीएफ तैनातः अस्ति, येन महत्त्वपूर्णः खिञ्चः सुरक्षितः अस्ति of NH 44, a vital lifelin to the Kashmir Valley निःशुल्कचिकित्साशिबिरेण th स्थानीयजनसङ्ख्यायाः सह सम्बद्धतायै सामाजिकप्रसारकार्यक्रमस्य रूपेण कार्यं कृतम्, विशेषतः तेषां गुणवत्तापूर्णस्वास्थ्यकारसुविधानां सुलभपरिचयस्य अभावः ग्रामजनैः organizin कृते 84 Bn CRPF प्रति हार्दिकं आभारं प्रकटितम् एषः लाभप्रदः कार्यक्रमः।